Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, 18 नवंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथेन अधिकारिभ्यः स्पष्टा आज्ञा दत्ता यत् आरक्षकसम्बद्धेषु विषयेषु कठोरं कार्यान्वयनम् अपेक्षितम्। पीडितानां सहाय्ये विलम्बः, अवहेलना वा कदापि न शोभते। जनसामान्यस्य समस्यासु यदि कोऽपि अधिकारी किंचन अवधानहीनतां करोति तर्हि तस्य विरुद्धं दण्डात्मक-कार्यवाही अपि अनिवार्या भविष्यति। पीडितस्य कार्यनिराकरणे यदि काचिद् बाधा विद्यते तर्हि तस्याः कारणं ज्ञात्वा तत् शीघ्रं परिहर्तव्यं, तथा च यदि जानिबुद्ध्या कश्चन अधिकारी प्रकरणं लम्बितं कृतवान् इति दृश्यते तर्हि तस्य उत्तरदायित्वं विधेयम्।
एतान् निर्देशान् मुख्यमन्त्रिणा मङ्गलवासरे प्रातः गोरखनाथ-मन्दिरे आयोजिते जनतादर्शन-समये जनानां समस्याः श्रुत्वा प्रदत्ताः। मन्दिरपरिसरे महन्त-दिग्विजयनाथ-स्मृति-भवन-सभागारे निष्पन्ने जनता-दर्शने मुख्यमन्त्री योगी आदित्यनाथः त्रिशताधिक लोकैः सह भेटकृत्वा तेषां समस्याः अशृणोत्। योगी महोदयेन सर्वेभ्यः विश्वस्तं कृतम् यत् कस्यपि भयस्य आवश्यकं नास्ति, सर्वाणि कार्याणि प्रभावेन निराक्रियन्ते। तदर्थं तेन प्रशासन-आरक्षकाधिकारिणः प्रति स्पष्टरूपेण उक्तं यत् जनसमस्याणां समयबद्धं, निष्पक्षं, गुणवत्तापूर्णं निस्तारणम् अनिवार्यम्। किञ्चन प्रकरणेषु तेन निर्देशः दत्तः यत् यदि कुत्रापि प्रशासनस्य सहयोगः न प्राप्तः तर्हि तस्य कारणं ज्ञातव्यं। सर्वेषां पीडितानां शीघ्रा सहायता प्रदेयैव। भूमि–अतिक्रमण–सम्बद्ध–शिकायतिषु तेन विधानुगुणं कठोरं कार्यान्वयनम् अपि आदेशितम्।
यथा प्रत्येकस्मिन् जनता-दर्शने भवन्ति, तथा अद्यापि कतिचन जनाः चिकित्सासहाय्याय अभ्यर्थयितुम् आगताः। तत्र मुख्यमन्त्रिणा अधिकारिणः प्रति उक्तम् यत् शीघ्रतया आस्पतालीय-व्यय-आकलन संपाद्य शासनं प्रति प्रेष्यताम्। उपचारार्थं मुख्यमन्त्री-विवेकाधीन-कोशात् पर्याप्ता सहायता प्रदास्यते। जनता-दर्शने परिजनैः सह आगतान् बालकान् स स्नेहेन सान्त्वयित्वा तेषु चॉकलेट् वितरितवान्। गोरखनाथमन्दिरे निवासकाले मुख्यमन्त्रिणः प्रातःकालीनं चर्याचक्रम् यथापूर्वम् एव आसीत्। गुरोः गोरखनाथस्य दर्शन-पूजनं कृत्वा, स्वगुरोः ब्रह्मलीन- महन्त-अवैद्यनाथस्य प्रतिमायाम् प्रणिपत्य, सः मन्दिरपरिसरं विचरन् अगच्छत्। पश्चात् मन्दिरस्य गोशालां गतः, गोसेवा कृतवान्, गवां प्रति स्नेहेन गुड-रोटिका प्रदत्तवान्। तत्र मुख्यमन्त्रिणः आगमनसमये यथा प्रायः भवति, तथैव एकः मयूरः अपि समीपमागतः। योगी महोदयेन तं मयूरम् अपि सस्नेहम् आलिङ्ग्य स्वहस्ताभ्यां रोटिका खादयितः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani