बरपेटायां जलप्रलयं रोद्धुम् एकीकृताय भू-पर्यावरणीय अध्ययनाय लब्धा सहमतिः
गुवाहाटी, 18 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डाक्टर हिमन्तबिस्वसरमा बरपेटाजिल्यां पुनः पुनः सम्भवन्त्या बाढाप्रश्नस्य समाधानाय एकं एकीकृतं भूपर्यावरणीयं अध्ययनं अनुमोदितवान्। मुख्यमन्त्री मङ्गलवासरे सामाजिकमाध्यमे अवदत् यत् एतत् अध्य
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 18 नवम्बरमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डाक्टर हिमन्तबिस्वसरमा बरपेटाजिल्यां पुनः पुनः सम्भवन्त्या बाढाप्रश्नस्य समाधानाय एकं एकीकृतं भूपर्यावरणीयं अध्ययनं अनुमोदितवान्। मुख्यमन्त्री मङ्गलवासरे सामाजिकमाध्यमे अवदत् यत् एतत् अध्ययनं बाढाप्रवणक्षेत्राणां मानचित्रणं करिष्यति बाढायाः कारणानां चिन्हीकरणं करिष्यति पर्यायजलप्रवाहमार्गाणां योजना निर्मास्यति दीर्घकालिकोपशमननीतिमार्गस्य च रूपरेखा अपि संस्थास्यति।

तेन उक्तं यत् एषा पहल विशिष्टतया तेषु प्रदेशेषु यत्र प्रतिवर्षं बाढाया आक्रमणम् अनुभूयते एकस्य सुरक्षितस्य अधिकसहनशीलस्य च असमप्रदेशस्य निर्माणदिशि महत्त्वपूर्णं पादान्कः अस्ति।

सरकारस्य अभिलाषा अस्ति यत् एतत् व्यापकं भूमिपर्यावरणमूल्यांकनं बरपेटाक्षेत्रे आवश्यकहस्तक्षेपानां ढांचासुधाराणां च मार्गं प्रशस्तं करिष्यति येन भविष्यकालीयेषु बाढापरिस्थितिषु सन्नद्धता अधिकं सुदृढा भविष्यति।

-----------

हिन्दुस्थान समाचार