Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमम्, 18 नवंबरमासः (हि.स.)।
नगरस्य प्रसिद्धचित्रकारो विप्लव दा चतुर्थबालमेलापकस्य अवसरे आगताः सन्ति। मंगलवासरे प्रातः एकादशवादनात् आरभ्य एकां चित्रकृतिम् अकर्त। तस्याः चित्रकृत्याः संदेशः अयं यत् जीवनयात्रा समुद्रतरङ्गवत् अस्ति या कदापि एकरूपेण न तिष्ठति। जीवने सततम् उत्थानाः अवरोहाश्च आगच्छन्ति। यथा सूर्यः सर्वेभ्यः ऊर्जा प्रदानं करोति तथा एव सकारात्मकचिन्तनं मनुष्यं अग्रे गन्तुं प्रेरयति।
विप्लव दा स्वचित्रविषये वदन्ति मम भावना एषा यत् चित्रस्य माध्यमेन जीवनस्य सत्यं प्रकाश्यताम। अतः अधिकं किमपि नास्ति।
बालमले झारखंडसर्वकारस्य उद्यानविभागस्य अपि एकः उपस्थापकस्थानः विरचितः अस्ति। पटमदादेशात् कृषिमित्राः अपि अत्र आगताः सन्ति। ते अवदन् यत् येषां कृषकानां पञ्चषष्टि अर्ध पंच डिसमिलपरिमिता भूमिः अस्ति तेभ्यः मालिशिक्षणं प्रदीयते। शिक्षणस्य प्रथमः चरणः चांडिलनामस्थाने भवति अंतिमः चरणः नोएडानगरे सम्पन्नः भवति।
ते अवदन् यत् ये इच्छुकाः कृषकाः सन्ति तेषां कृते कृषिविभागेन ओल् लौकी भिन्डी करेल नेनुआ गोभी इत्येतानि बीजानि विनामूल्यं प्रदीयन्ते। सरकारस्य संकल्पः अयं यत् कृषकाः अधिकाधिकं शाकभक्ष्याणि उत्पादयन्तु येन तेषां आयवृद्धिः स्यात्।
---------------
हिन्दुस्थान समाचार