ध्वजारोहणं रामराज्य-परिकल्पनायाः स्थापना” — केसरिय-ध्वजे अंकितस्य सूर्यस्य मध्ये स्थितं ‘ॐ’ श्रीरामस्य वंशस्य प्रतीकं भवति - चम्पतरायः ।
- श्रीराममंदिरे 25 नवंबरदिनाङ्के भविष्यति ध्जारोहणसमारोहः अयोध्या, 18 नवंबरमासः (हि.स.)। श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासस्य महामन्त्री चम्पत-रायः अभिनवाद्ध्वजारोहणं रामराज्यस्य परिकल्पनायाः, निर्भयतामय-पर्यावरणस्य निर्माणस्य, तथा “रामः सर्वेषा
चम्पत राय


- श्रीराममंदिरे 25 नवंबरदिनाङ्के भविष्यति ध्जारोहणसमारोहः

अयोध्या, 18 नवंबरमासः (हि.स.)। श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासस्य महामन्त्री चम्पत-रायः अभिनवाद्ध्वजारोहणं रामराज्यस्य परिकल्पनायाः, निर्भयतामय-पर्यावरणस्य निर्माणस्य, तथा “रामः सर्वेषां, सर्वे रामस्य” इति भावनायाः संस्थापनाम् अभिप्रेत्य कृतं महत्त्वपूर्णं आयोजनम् इति अवदत्।

मङ्गलवासरे मन्दिर-परिसरे पत्रकाराणां प्रश्नेषु उत्तरं ददन् तीर्थक्षेत्रसमितेः अस्य महामन्त्री चम्पत-रायः मन्दिरस्य ध्वज-लक्षणानि विस्तरेण व्याख्यातवान्। ते अवदन् यत्—ध्वजस्य केसरियवर्णः ज्वालायाः त्यागस्य च प्रतीकः अस्ति। अयं ध्वजः शिखरस्य १६१ फूट् ऊर्ध्वे, ३० फूट् ध्वजदण्डेन सह (समष्टिः ४२ फूट्) आरोप्यते। भूमेः १९१ फूट् ऊर्ध्वभागे अस्य आरोहणं विधास्यते। न्यासस्य महासचिवः रायः अवदत् यत् केसरिय-ध्वजे सूर्यस्य मध्ये ‘ॐ’ अंकितम् अस्ति। सूर्यः प्रभोः श्रीरामस्य वंशस्य प्रतीकः, तथा ‘ॐ’ परमात्मनः आद्य-नामाक्षरम् इति।

अत एव कोविदार-वृक्षः—यः अयोध्याया राजवंशस्य सत्ता-चिह्नम् इति वाल्मीकिरामायणे हरिवंशपुराणे च उल्लिखितः—ध्वज-चिह्नेषु निर्दिष्टः। विद्वांसः कथयन्ति यत् कश्यप-ऋषिणा पारिजात-मन्दारयोः संयोगेन अस्य वृक्षस्य उत्पत्तिः कृता—अयं विश्वस्य प्रथमः हाइब्रिड-वृक्षः इति मान्यता अस्ति। उक्तं च यत् अस्मिन् एव वृक्षे आरुह्य लक्ष्मणेन भरतः सेनया सह वने आगच्छन् दृष्टः। सः अवदत् यत् ध्वजारोहण-समारोहस्य निमन्त्रणम् प्राप्तेषु अतिथिषु त्रिसहस्रं जनाः अयोध्या-जनपदात्, अवशिष्टाः राज्यस्य अन्येभ्यः जनपदेभ्यः आगन्तुं सन्नद्धाः सन्ति। उल्लेखनीयम् यत् अयोध्यानगरी—भगवतः श्रीरामस्य अवतार-भूमिः—२५ नवम्बर-मासे नियोज्यमाने ध्वजारोहण-समारोहस्य अवसरः भवति, यस्मिन् प्रधानमन्त्री नरेन्द्र-मोदी, देश-विदेशयोः प्रमुखाः व्यक्तयः च उपस्थिताः भविष्यन्ति इति सम्भाव्यते। ध्वजारोहणसमारोहस्य सर्वाः सिद्धताः शीघ्रतया अन्तिमरूपं प्राप्नुवन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani