छत्तीसगढराज्यस्य बलौदापण्यशाला-जनपदः जलसंचयनक्षेत्रे जनसहभागिता-पुरस्कारं प्राप्तवान्
— केन्द्रीय-जलशक्ति-मन्त्रिणः हस्ते कलेक्टर-दीपक-सोनी इत्यनेन 1 कोटि-रूप्यक-राशेः चेकं प्रशस्तिपत्रं च ग्रहणम्। बलौदा-पण्यशाला, 18 नवम्बरमासः (हि.स.)। छत्तीसगढराज्यस्य बलौदापण्यशाला–भाटापारा-जनपदेन जलसंचयनक्षेत्रे महती सिद्धिः प्राप्ता। नव-देहलीस्
केंद्रीय केंद्रीय जल शक्ति मंत्री सीआर पाटिल के हाथों कलेक्टर दीपक सोनी पुरस्कार ग्रहण करते हुए


— केन्द्रीय-जलशक्ति-मन्त्रिणः हस्ते कलेक्टर-दीपक-सोनी इत्यनेन 1 कोटि-रूप्यक-राशेः चेकं प्रशस्तिपत्रं च ग्रहणम्।

बलौदा-पण्यशाला, 18 नवम्बरमासः (हि.स.)। छत्तीसगढराज्यस्य बलौदापण्यशाला–भाटापारा-जनपदेन जलसंचयनक्षेत्रे महती सिद्धिः प्राप्ता। नव-देहलीस्थित-विज्ञानभवनस्य प्लेनरी-हॉल्-नाम्नि मङ्गलवासरे आयोजिते पुरस्कारवितरणसमारोहस्य अवसरस्य President द्रौपदी-मुर्मू इत्यस्याः सन्निधौ केन्द्रीय-जलशक्ति-मन्त्री सी.आर. पाटिल इत्यनेन जलसंचये विशिष्ट-कार्यकृत्यस्य निमित्तं जनपदं जलसंचय-जनभागीदारी-पुरस्कार 1.0 इति सम्मानितम्।

पूर्वी-क्षेत्रान्तर्गत-कैटेगरी–2 इत्यस्याः अन्तर्गतं बलौदापण्यशाला–भाटापारा-जनपदः एतत् सम्मानं प्राप्तवान्। केन्द्रीय-जलशक्ति-मन्त्रिणः सी.आर. पाटिल-इत्यस्य हस्ते कलेक्टर-दीपक-सोनी इत्यनेन पुरस्कारराशेः एक-कोटि-रूप्यक-चेकं प्रशस्तिपत्रं च प्राप्तम्। अस्मिन् अवसरे केन्द्रीय-राज्यमन्त्री वी. सोमन्ना, राजभूषण-चौधरी च उपस्थितौ आस्ताम्।

जनपदस्य जलसंचय-जनसहभागिता -पुरस्कार 1.0 इत्यस्य कृते चयनं जलसंचयार्थं निर्मितानां 30,927 संरचनानां पूर्णनिर्माणस्य आधारात् कृतम्। कलेक्टर-दीपक-सोनी इत्यस्य नेतृत्वे जनपदे जलसंचय-महाभियानं प्रवर्तितम्, यस्मिन् सोखतगड्ढ-निर्माणम्, जलाशय-शोधनम्, अन्य-संरचना-निर्माणं च सम्मिलितम्।

जनपद-पञ्चायतात् प्राप्त-सूचनाम् अनुसारं 31 मईमासः 2025 पर्यन्तं कुलं 35,793 जलसंचय-संरचनाः निर्मिताः। एतासु संरचनासु नवीन-तडाग-निर्माणम्, सामुदायिक-डबरी, निजी-डबरी, परकोलेशन-टैंक, कूपः, रिचार्ज-पीट्, गल्ली-प्लग्, चेक्-डेम्, सोक्-पीट्, अमृत-सरोवर-निर्माणम्, एणीकट्, स्टाप्-डेम्, व्यपवर्तन-संरचनाः, नहर-जीर्णोद्धारम्, स्टेग्रेडेड्-कन्टूर्-ट्रेञ्ज्, गेबियन-स्ट्रक्चर्स् इत्यादयः अन्तर्भवन्ति। एताः सर्वाः संरचनाः मनरेगा, कैम्पा, सीएसआर-निधिः, राज्य-बजट्-निधिः, अन्य-केन्द्रीय-निधयः च इत्येषाम् अन्तर्गतं निर्मिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता