Enter your Email Address to subscribe to our newsletters

बहराइचः, 18 नवंबरमासः (हि.स.)। जनपदस्य सत्रन्यायालयेन वर्षे 2023 मध्ये अन्तरराष्ट्रीयसीमायां इण्डो–नेपाल सीमारेखायां अवैधरूपेण वीजारहितया भारतीयसीमामध्ये प्रवेशस्य प्रकरणे गृहीतायै चीनदेशीयायै महिलायै अष्टवर्षपर्यन्तं दण्डकारावासः प्रदत्तः। अस्य विषयस्य विवरणम् उपस्थापयन् जिलाम् एवं सत्रन्यायालयस्य बहरैच्–जनपदस्य सहायकशासकीयअधिवक्ता प्रमोदकुमारसिंह नामकः अधिवक्ता मंगलवारे मीडिया–समक्ष अवदत् यत् तृतीयः अपरजिलाअपरसत्रन्यायाधीशः कविता निगम नाम न्यायाधीश्या वैध–वीजारहितं भारतदेशे प्रवेशं दोषसिद्धम् इति स्वीकृत्य चीनदेशीयां महिला ली–जिनमेई उर्फ़ ली–शिनमेई इत्येतां विदेशविषयकअधिनियमस्य 14A अनुच्छेदस्य अन्तर्गतं अष्टवर्षपर्यन्तं कठोरकारावासदण्डं निर्दिष्टवती। तया उक्तं यत् शिनमेयी–नाम्नि नारी उपरि न्यायालयेन पञ्चाशत् सहस्र–रूप्यकाणि दण्डरूपेण आरोपितानि। दण्डराशेः अनादाने तस्यै चीनदेशीयायै महिलायै षण्मासपर्यन्तं अतिरिक्तदण्डकारावासः अपि अनिवार्यः भविष्यति।
तस्याः विषये सहायकाधिवक्त्रा एव अवेदि यत् रूपैडीहा–थानाक्षेत्रस्य सीमारेखायां स्थिते आउटपोस्ट्–नामक–स्थाने तैनाताः एस.एस.बी. आरक्षकाः 2 दिसम्बर 2023 इति दिने भारतात् बुद्धपरिधानं धारयन्तीं नेपालदेशं गच्छन्तीं रिपब्लिक् आफ् चायना–देशस्य सेमडाङ्–प्रदेश–निवासिनीं ली–जिनमेई उर्फ ली–शिनमेई (वयः 45) इत्येतम् अवैध–वीजारहित–अवैधप्रकरणे गृहीतवन्तः। तस्याः समीपे रिपब्लिक् आफ् चायना–देशस्य पास्पोर्ट्, नेपालदेशस्य वीजा, चलदूरवाणी, वस्त्राणि, मसाज्–यन्त्रं चादि वस्तूनि आढ्यानि आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani