इतिहासस्य पृष्ठेषु 19 नवम्बरदिनाङ्कः : इन्दिरागान्धिनः व्यक्तित्वम् कृतित्वं च नित्यं चर्चायाम् आसीत्
भारतराजनीतौ इन्दिरा-गान्धिः इति नाम्ना ख्याताया राजनेत्र्या अदम्य-साहसम्, दृढनिश्चयः, विवादास्पद-निर्णयानां मध्ये अपि अपारजनसमर्थनं च प्राप्तम्। सा एव देशस्य प्रथमैव एकमेव च महिला-प्रधानमन्त्री आसीत्, या स्व-नेतृत्वशक्त्या देशस्य राजनीतिक-इतिहासम्
2fd1c63f744f8b08b5dbb42eb3180a64_1587870057.jpg


भारतराजनीतौ इन्दिरा-गान्धिः इति नाम्ना ख्याताया राजनेत्र्या अदम्य-साहसम्, दृढनिश्चयः, विवादास्पद-निर्णयानां मध्ये अपि अपारजनसमर्थनं च प्राप्तम्। सा एव देशस्य प्रथमैव एकमेव च महिला-प्रधानमन्त्री आसीत्, या स्व-नेतृत्वशक्त्या देशस्य राजनीतिक-इतिहासम् नूतनदिशायै नीतवती। तदा सा एव एतत् प्रमाणितवती यत् राजनीतिक-इच्छाशक्ति-नेतृत्वशक्ती च रूढ-छविं भित्तुं समर्थे स्तः। १९ नवम्बर १९१७ तमे वर्षे इलाहाबादनगरस्य पण्डित-जवाहरलालनेहरू कमलानेहरू च दम्पत्योः गेहे जाता अस्याः बाला इन्दिरा-नाम दत्तम्। पितामहः मोतीलाल-नेहरू अस्याः नामकरणम् अकरोत्। पितुः सौम्यं व्यक्तित्वं सौन्दर्यं च दृष्ट्वा प्रियदर्शिनी इति नामापि योजितम्। कालान्तरे इयं प्रियदर्शिनी विश्वस्य सर्वाधिक-प्रभावशाली-राजनेत्रीषु गणिता जाता।

राजनीत्यां प्रारंभिक-काले मोरार्जी-देसाई-इत्यादयः वरिष्ठ-नेतारः तां “गूंगी-गुडिया” इति तिरस्कारपूर्वकम् अभिभाषन्ते स्म। परन्तु प्रधानमन्त्रिपदं प्राप्त्य अनन्तरं इन्दिरा-गान्धिः येन दृढता निर्णायक-शक्ति च प्रदर्शिता, तेन सा विश्व-राजनीतौ ‘आयरन-लेडी’ इति प्रतिष्ठिता बभूव।

इन्दिरा-गान्धिः अनवरतम् त्रिवारं तथा समग्रतया चतुर्वारम् भारतस्य प्रधानमन्त्रि-पदेन राष्ट्रस्य नेतृत्वं कृतवती। तस्या बहूनि ऐतिहासिक-निर्णयानि देशस्य नीतिनिर्धारणे अत्यन्तं महत्वपूर्णानि सञ्जाता, किन्तु कतिचन निर्णयाः महद्विवादानाम् अपि कारणम् अभवन्। तस्याः राजकीयजीवने आपात्कालः तादृशः अध्यायः आसीत्, यः भारतीय-लोकतन्त्रस्य इतिहासे गम्भीरं चिह्नं कृतवान्। १९७५ तमे वर्षे तस्याः अनुशंसया स्थापितः आ आपात्कालः राष्ट्रव्यापि-असन्तोषस्य कारणम् अभवत्, यस्य फलरूपेण सा सत्ता-च्युता अभवत्।

विवादानां मध्ये १९८४ तमे वर्षे जून-मासे अमृतसर-स्थितस्य स्वर्ण-मन्दिरस्य अभ्यन्तरे सेनादलस्य क्रियान्वयनं तस्याः जीवनस्य अत्यन्तं निर्णायकं दुःखदं च मोडं जातम्। अस्मात् कार्यात् प्रेरितः आक्रोशः अन्ततः ३१ अक्टूबर १९८४ तमे दिवसे तस्याः द्वाभ्यां सिक्ख-अंगरक्षिभ्यां प्रहारक-गोलीभिः तस्याः हत्या कृताऽभवत्।एतासु सर्वासु घटनासु अपि इन्दिरा-गान्धिः अद्यापि भारतीय-राजनीतौ दृढ-नेतृत्वस्य प्रभावशालित्वस्य च प्रतीका अस्ति। तस्या विरासत् भारतीय-इतिहासस्य पृष्ठेषु अमिटरूपेण लिखिता अस्ति, यत्र तस्या व्यक्तित्वं कृतित्वं च नित्यं चर्चायाम् भवति।

महत्वपूर्ण-घटनाचक्रम्

१८२४ – रूसदेशस्य सेंट्-पीटर्सबर्ग्-नगरस्य महाबाढायां दशलक्षाधिक जनाः मृताः।

१८९५ – फ्रेडरिक् ई. ब्लेस्डेल् इत्यनेन पेंसिलस्य पाटेण्ट् प्राप्तम्।

१९३३ – स्पेनदेशे महिलाभ्यः मताधिकारः प्रदत्तः।

१९५१ – अमेरिकादेशेन नेवाडा-प्रदेशे परमाणु-परीक्षणम् कृतम्।

१९५२ – स्पेनदेशः यूनेस्को-सङ्घस्य सदस्यः अभवत्।

१९७७ – मिस्रदेशस्य राष्ट्रपतिः अनवर-सादातः ऐतिहासिकेन इज़रायल्-यात्रया जगतः ध्यानम् आकर्षितवान्।

१९८२ – नवमाः एशियाई-क्रीडा दिल्ली-नगरि प्रारब्धाः।

१९८६ – पर्यावरण-संरक्षण-अधिनियमः प्रवर्तितः।

१९९४ – ऐश्वर्या राय मिस् वर्ल्ड् उपाधिं प्राप्तवती।

१९९५ – कर्णम् मल्लेश्वरी भारोत्तोलनक्रीडायां विश्वकीर्तिमानम् स्थापयति स्म।

१९९७ – कल्पना चावलाऽन्तरिक्षं गताऽभवत्, या प्रथमभारतीया नारी आसीत्।

१९९८ – ‘दिवाली’ नामकं उल्का-पिंडदर्शनं विश्वस्य अधिकांशस्थानेषु न दृष्टम्; जापान-थायलैण्डयोः तु दृष्टम्।

२००० – पाकिस्तान्-न्यायालयेन नुस्रत् भुट्टो महोदया द्विवर्ष-कारावासाय दण्डिता।

२००२ – अभिनेता जेक्स् कोबर्न् निधनम्।

२००५ – परवेज् मुशर्रफेन भारताय भूकम्पपीडितहिताय कश्मीर्-विवाद-समाधानम् उपदिष्टम्।

२००६ – भारतेन आस्ट्रेलियात् परमाणु-ऊर्जा-समर्थनम् अपेक्षितम्।

२००७ – अफगान-निमरोज्-प्रदेशे आत्मघाती-स्फोटने सप्तजनाः मृताः।

२००८ – मो. अलबरदेई महोदयः इन्दिरा-गान्धि-अन्तर्राष्ट्रीय-पुरस्काराय चयनितः।

२०१३ – बेरुत्-नगरि इरानी-दूतावास-समीपे द्वौ आत्मघाती-स्फोटौ, २३ मृताः।

जन्मदिनानि

१८३५ – रानी लक्ष्मीबाई, प्रथम-स्वाधीनतासंग्रामस्य वीरांगना।

१८३८ – केशवचन्द्र-सेनः, ब्रह्म-समाज-चिन्तकः।

१८७५ – रामकृष्ण-देवदत्त-भाण्डारकरः, पुरातत्त्वविदाम् अग्रगण्यः।

१९१७ – इन्दिरागान्धिः, भारतस्य चतुर्था प्रधानमन्त्री।

१९१८ – देवीप्रसाद-चट्टोपाध्यायः, विशिष्टः इतिहासकारः।

१९२३ – सलिलचौधरी, विख्यातः संगीतकारः।

१९२४ – विवेकी रायः, हिन्दी-भोजपुरी-साहित्यकारः।

१९२८ – दारा-सिंहः, अखिलविश्व-प्रसिद्धः पहलवान्-अभिनेता च।

१९५१ – ज़ीनत्-अमान्, सुप्रसिद्धा चलचित्र-अभिनेत्री।

१९६१ – विवेकः, हास्य-अभिनेता।

१९७१ – किरण् रिजिजू, भाजपा-नेता।

१९७५ – सुष्मिता सेनः, प्रथमः मिस् यूनिवर्स्, अभिनेत्री च।

निधनानि

१९८० – वाचस्पतिपाठकः, उपन्यासकारः।

१९८८ – एम्. हमीदुल्ला बेग्, भारतस्य १५तमः मुख्यन्यायाधीशः।

२००८ – रमेशभाई, समाजसुधारकः।

२०१० – आर. के. बीजापुरे, शास्त्रीय-वाद्यकला-विशारदः।

२०१५ – आर. के. त्रिवेदी, भारतस्य मुख्य-निर्वाचन-आयुक्तः।

२०२० – दिगम्बर-हांसदा, संथाली-भाषाविद्, पद्मश्री-पुरस्कृतः।

महत्वपूर्णाः दिवसाः

राष्ट्रियपुस्तकदिवसः (सप्ताहः)

नवजात-शिशु-दिवसः (सप्ताहः)

राष्ट्रिय-औषधिदिवसः (सप्ताहः)

राष्ट्रियएकता-दिवसः (सप्ताहः)

अन्ताराष्ट्रियनागरिकदिवसः

विश्व-शौचालयदिवसः

--------------------

हिन्दुस्थान समाचार / अंशु गुप्ता