डॉ. डी.एन्. मिश्रायाः ‘उत्तम-शिक्षक’ इति पुरस्कारः प्राप्तः, कानूनी-शिक्षायां तस्य उत्कृष्टं योगदानं सम्मानितम्
नवादा, 18 नवंबरमासः (हि.स.)। नवादा-जनपदे हितं गर्वकण्ठनीयं यत् वारसलीगञ्ज-आरक्षकक्षेत्रस्य कोचग्राम-निवासी, नवादा-विधि-महाविद्यालयस्य प्राचार्यः, मगध-विश्वविद्यालयस्य विधि-विभागस्य डीन् च डॉ॰ डी.एन्. मिश्रायै झारखण्ड-सर्वकारस्य पक्षात् ‘उत्तम-शिक्
सम्म्नां के साथ डॉ मिश्रा


नवादा, 18 नवंबरमासः (हि.स.)।

नवादा-जनपदे हितं गर्वकण्ठनीयं यत् वारसलीगञ्ज-आरक्षकक्षेत्रस्य कोचग्राम-निवासी, नवादा-विधि-महाविद्यालयस्य प्राचार्यः, मगध-विश्वविद्यालयस्य विधि-विभागस्य डीन् च डॉ॰ डी.एन्. मिश्रायै झारखण्ड-सर्वकारस्य पक्षात् ‘उत्तम-शिक्षक’ इति पुरस्कारः प्रदत्तः। डॉ॰ मिश्रः मंगलवार-दिने अवोचत् यत् राँची-नगरे आयोजिते भव्य-समारोहे झारखण्ड-सर्वकारस्य वित्त-मन्त्रिणा चन्द्रकिशोरसिंहेन तस्मै सम्मानं प्रदत्तम्।

नवादा-जनपदस्य शिक्षाविद्भिः, सामाजिक-कार्यकर्तृभिः, विधि-विद्यार्थिभिः च डॉ॰ मिश्रस्य कार्यस्य प्रशंसा कृतवती यत् सः न केवलं वैधानिक-शिक्षायाः क्षेत्रे क्रान्तिकारी-पहलां कृतवान्, अपि तु वञ्चितप्रदेशानां युवानः उच्च-शिक्षायाम् अनयन् महत्त्वपूर्णां भूमिकां निर्वहितवान्। सम्मान-प्राप्तेः समाचारः नवादा-जिलं हर्षतरङ्गेण आविष्टवान्, बुद्धिजीवी-समाजेन च एतत् जनपदस्य गौरव-वृद्धिकरणीयम् उपलब्धिम् इति घोषितम्।

नवादा-विधि-महाविद्यालयस्य ओल्ड-बॉयस्-असोसिएशनस्य अध्यक्षः, सिविल-न्यायालयस्य अधिवक्ताऽपि डॉ॰ साकेतबिहारी तस्मै अभिनन्दनं दत्त्वा अवोचत् यत् डॉ॰ मिश्रः वैधानिक-शिक्षायाः स्तरं उच्चतमं प्रति नेयायाम् अद्भुतं योगदानं दत्तवान्। सः अवदत्— “डॉ॰ डी.एन्. मिश्रः स्वस्य अथक-परिश्रमस्य दूरदर्शितायाश्च प्रभावेन नवादा-इति लघु-जिलेऽपि विधि-महाविद्यालयस्य स्थापना-सञ्चालनयोः सफलतां साधितवान्। अद्य तत्र एल्-एल्-एम्-स्तरपर्यन्तं शिक्षा उपलब्धा इति तस्यैव प्रयासस्य फलम्। सः निःसंशयं अभिनन्दन-सम्भ्रमानर्हः।”

तस्मिन् समये महाविद्यालय-प्रबन्धने स्थितः सन्तोषकुमारोऽपि अवदत् यत् शीघ्रमेव नवादा-विधि-महाविद्यालय-परिवारस्य पक्षात् अभिनन्दन-समारोहः आयोज्यते, यस्मिन् डॉ॰ मिश्रस्य औपचारिकं स्वागतं सम्मानश्च करणीयम्। सः अवदत् यत् विद्यार्थिनां शिक्षकेषु च डॉ॰ मिश्रः प्रेरणास्रोतस्वरूपेण प्रतिष्ठितः, तस्य उपलब्ध्या च महाविद्यालयस्य गौरवं वर्धितम्।

डॉ॰ मिश्रस्य सम्मान-प्राप्तौ स्थानीय-जनाः, सामाजिक-संस्थाः, पूर्व-विद्यार्थिनश्च हर्षं प्रकटितवन्तः। तेषां मतम्— एतेन प्रकारेण सम्मानात् जिलस्य प्रतिभाः प्रोत्साहं लभन्ते, शिक्षाक्षेत्रे च सकारात्मक-ऊर्जा-वृद्धिः भवति। नवादा-जनपदस्य शिक्षाविदः आशां प्रकटितवन्तः यत् डॉ॰ मिश्रः भविष्येऽपि शिक्षा-गुणवत्तां उन्नेतुं युवा-पीढिं च उत्कृष्ट-मार्गदर्शनं प्रति नेतुं कार्यं निरन्तरं करिष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani