Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 18 नवंबरमासः (हि.स.)। राष्ट्रिय-स्वयंसेवक-संघेन (आरएसएस) अवध-प्रान्ते २० नवम्बर-तारिखात् गृह-सम्पर्क-अभियानस्य आरम्भः करिष्यते। संघेन अवध-प्रान्ते चत्वारि लक्ष-संख्या-परिमितेषु गृहेषु सम्पर्कः करणीयः इति योजना विनिर्मिता। अस्मिन् अभियाने २० सहस्र-टोलिषु विन्यस्ताः प्रायः ८० सहस्र-कार्यकर्तारः एक-मासपर्यन्तं गृहात् गृहम् आगत्य लोकैः सह सम्पर्कं करिष्यन्ति।
सम्पर्क-अभियानेन प्रत्येकं ग्रामं, प्रत्येकां बस्तिं चाधिकतया गन्तुं प्रयत्नः करिष्यते। एषः अभियानः सर्वसमावेशी, सर्वस्पर्शी च भविष्यति। सम्पर्ककाले भारतमातुः चित्रं पत्रकं च वितरिष्यते। सम्पर्क-टोलीनां सह संघ-साहित्यापि भविष्यति। यस्य कस्य अपि संघसम्बद्धाः पुस्तकाः आवश्यकाः स्युः, सः ताः क्रेतुं शक्नोति। संघस्य विचाराः, कार्याणि, उद्देश्यम् इत्येतत् व्यक्तिगत-सम्वादेन जनानां प्रति वहयितुं विशेष-सम्पर्क-विभागेन विशेष-योजना अपि निर्मिता अस्ति। भिन्न-भिन्न-विधाश्रितैः व्यक्तिभिः सह मिलनार्थं संघेन अनेकाः श्रेण्यः विनिर्मिताः। तासां कृते टोलीसमूहाः अपि सज्जीकृताः। समाजस्य विशिष्ट-व्यक्तिभ्यः सह मिलनार्थं संघस्य मुख्य-पदाधिकृताः अपि गमिष्यन्ति। अस्मिन् सर्वस्पर्शि, सर्वव्यापि गृह-सम्पर्के पञ्च-परिवर्तन-विषयाः—सामाजिक-समरसता, कुटुम्ब-प्रबोधनम्, पर्यावरण-रक्षणम्, स्व-जागरणम्, नागरिककर्तव्यबोधः—इत्येतानि लोकानां ज्ञाने उपस्थापयिष्यन्ते।राष्ट्रिय-स्वयंसेवक-संघस्य प्रान्त-प्रचार-प्रमुखः डॉ. अशोक-दुबे महोदयः अवदत् यत् अवध-प्रान्ते २० नवम्बरात् २१ दिसम्बर-पर्यन्तं व्यापकः गृह-सम्पर्कः करिष्यते। सम्पूर्णः समाजः समरसतया हिन्दूसम्मेलने सहभागी भवतु इति सूचना अपि कार्यकर्तृभिः गृह-सम्पर्के दीयते। डॉ. अशोक-दुबे महोदयः अवदत् यत् जनवरीमासे नगरेषु मण्डलस्तरे च हिन्दूसम्मेलनानि आयोजनं करिष्यन्ति।-------------
हिन्दुस्थान समाचार / Dheeraj Maithani