चिकिसामहाविद्यालयेषु विद्यार्थिभ्यः उचितप्रतिशतेन लप्स्यते पौष्टिकभोजनम्
जयपुरम्, 18 नवंबरमासः (हि.स.)। प्रदेशस्य वैद्यकीयमहाविद्यालयेषु तेषां संबद्धेषु चिकित्सालयेषु च आधारभूतव्यवस्थाभिः सह समग्ररूपेण सुदृढीकरणाय प्रभाविपदानि क्रियमाणानि सन्ति। अस्यां श्रृंखलायां चिकित्साशिक्षाविभागेन राज्यस्य राजकीयसंयुक्तवैद्यकीयम
मेडिकल कॉलेजों में कैंटीन सुविधाओं के लिए विस्तृत दिशा-निर्देश जारी


जयपुरम्, 18 नवंबरमासः (हि.स.)।

प्रदेशस्य वैद्यकीयमहाविद्यालयेषु तेषां संबद्धेषु चिकित्सालयेषु च आधारभूतव्यवस्थाभिः सह समग्ररूपेण सुदृढीकरणाय प्रभाविपदानि क्रियमाणानि सन्ति। अस्यां श्रृंखलायां चिकित्साशिक्षाविभागेन राज्यस्य राजकीयसंयुक्तवैद्यकीयमहाविद्यालयेषु मेससेवा कैंटीनसेवा च सम्बद्धसमस्याः परिहरितुं द्वादशसूत्रीयाः निर्देशाः निर्धारिताः येन वैद्यकीयमहाविद्यालयानां छात्रावासेषु संबद्धचिकित्सालयेषु च स्वच्छं किफायत्यम् पौष्टिकम् छात्रकेन्द्रितं भोजनव्यवस्थापनं सुनिश्चितं भविष्यति।

चिकित्सा स्वास्थ्यमन्त्री गजेन्द्रसिंहखींवसर इति अवदत् यत् कैंटीनसंचालनस्य कृते एते द्वादशसूत्रीयनिर्देशाः भोजनगुणवत्तायाः उन्नतौ नियतसमये निर्मिते स्वच्छतायां युक्तमूल्यनिर्णये समुचितव्यवस्थापने च अत्यन्तं परिणामकारिणि भवन्ति। एतेषां समस्यापरिहारात् विद्यार्थिनां स्वास्थ्यं उत्तमं भविष्यति मनोबलं अध्ययनाय प्रवृत्तिः च सकारात्मकप्रभावं प्राप्स्यति। अस्य फलरूपेण राज्ये द्विविंशतिसहस्राधिकानां वैद्यकीयविद्यार्थिनां कृते स्वस्थं तनावरहितं वातावरणं सुनिश्चितं भविष्यति।

शासनसचिवः चिकित्साशिक्षायाः अम्बरीषकुमार इत्यपि अवदत् यत् एते आदेशाः जयपुर बीकानेर जोधपुर कोटा उदयपुर अजमेर इत्यादिषु सर्वेषु राजकीयवैद्यकीयमहाविद्यालयेषु विश्वविद्यालयेषु च प्राचार्येभ्यः नियन्तृभ्यश्च प्रेषिताः। निर्देशानुसारं सर्वेषु महाविद्यालयेषु छात्रावासेषु च नगरग्रामीणपरिस्थित्यनुसारेण त्वरितं मेसव्यवस्था कैंटीनव्यवस्था च संस्थापनीया अनिवार्या च भविष्यति। अस्याः व्यवस्थायाः तत्क्षणमेव कार्यान्वयनं करिष्यते।

निर्देशेषु उक्तं यत् कैंटीनमध्ये स्वच्छरसोई सुरक्षितं पेयजलम् अपशिष्टव्यवस्थापनम् पर्याप्तमासनव्यवस्थापनं पात्रसंपदा च अनिवार्या। नित्यं स्वच्छतापरीक्षणम् अपि कर्तव्यम्। छात्राः शिक्षका प्रशासनसदस्याः च संयुक्तसमितिं निर्माय मेन्यूनिर्णयम् करिष्यन्ति। ऋतुवैविध्यानुसारं भोजनपर्यायाः चिकित्सकीयावश्यकतानां वा एलर्जीनिवारणस्य च विशेषध्यानम् भविष्यति।

संयुक्तसमितिना खाद्यवस्तूनां युक्ताः दराः अनुमोदिताः भविष्यन्ति। मनमानवृद्धेः कश्चित् प्रकारः न शक्यः। कैंटीनमध्ये पारदर्शिकं शुल्कसंग्रहणम् लेखाजोखा च अनिवार्यं भविष्यति। पारदर्शिके ई टेंडरप्रक्रियायां प्रतिनिधिचयनम् वार्षिकनवीनीकरणं प्रदर्शनाधारितमूल्यांकनं च करिष्यते। नियमभंगः गुणवत्तालंघनं वा चेत् दण्डः ठेकानिरसनपर्यन्तं भविष्यति।

छात्रनेतृत्वयुक्ता मेससमितिः मध्ये पञ्चाशत् प्रतिशतं छात्राः त्रिंशत् प्रतिशतं शिक्षकाः विंशतिः प्रतिशतं प्रशासनसंबद्धजनाः च भविष्यन्ति। एषा समिति दैनिकसंचालनं मेन्यूनिर्णयः ठेकेदारनियन्त्रणम् इत्यादौ निरीक्षणं करिष्यति। मासिकबैठकाः अनिवार्याः। शिकायतनिवारणाय चोविंशतिघण्टात्मकहेल्पलाइन ऑनलाइनपोर्टलम् च भविष्यतः। शिकायतस्य निस्तारणं अष्टचत्वारिंशद्घण्टान्तराले एव अनिवार्यम्।

कैंटीनकर्मिणः भोजनसुरक्षा स्वच्छता ग्राहकसेवा इत्यादिषु अनिवार्यं प्रशिक्षणं प्राप्स्यन्ति। सर्वेषां कर्मिणां स्वास्थ्यप्रमाणपत्रम् पृष्ठभूमिसत्यापनं च कर्तव्यम्। समयबद्धसेवा आपत्कालीनव्यवस्था च अनिवार्या। त्रैमासिकनिरीक्षणम् अपि करिष्यते। उल्लंघनम् चेत् ठेकं रद्दं भवेत्।

ग्रामीणमहाविद्यालयेषु कैंटीनाय सब्सिडी बुनियादीसहायता च प्रदास्यते। पोषणस्वच्छताविषये छात्राभिमुखीकरणम् भविष्यति। प्रत्येकस्य कैंटीनस्य वार्षिकसंतोषसर्वेक्षणम् अपि अनिवार्यं भविष्यति।

---------------

हिन्दुस्थान समाचार