मोदिनो युगे, ग्रामीण छात्रेभ्यो महानगरेषु समान शिक्षायाः अवसरो लभ्यते- बलबीरः
जम्मूः, 18 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रवक्ता पूर्वोपाध्यक्षश्च बलबीररामरतन अवदत् यत् प्रधानमन्त्रिणः नरेंद्रमोदिनो नेतृत्वे ग्रामीणभारते विद्यार्थिभ्यः अद्य तासु एव सुविधासु शिक्षणसन्दर्भेषु च अवसराः लभ्यन्ते याः कदाचित् केवलं महानगरप
मोदी युग में, ग्रामीण छात्रों को महानगरों के समान शिक्षा के अवसर मिल रहे हैं: बलबीर


जम्मूः, 18 नवंबरमासः (हि.स.)।

भारतीयजनतापक्षस्य प्रवक्ता पूर्वोपाध्यक्षश्च बलबीररामरतन अवदत् यत् प्रधानमन्त्रिणः नरेंद्रमोदिनो नेतृत्वे ग्रामीणभारते विद्यार्थिभ्यः अद्य तासु एव सुविधासु शिक्षणसन्दर्भेषु च अवसराः लभ्यन्ते याः कदाचित् केवलं महानगरपर्यन्तम् एव सीमिताः आसन्। अस्य स्पष्टं उदाहरणम् अस्ति कठुआजिलस्य बिलावरक्षेत्रे रामकोटनाम्नि नूतनं संस्थापितं केन्द्रीयविद्यालयम् यस्य प्रथमशैक्षणिकसत्रस्य उद्घाटनं केन्द्रीयमन्त्री डाक्टर जितेन्द्रसिंहेन कृतम्।

न केवलम् एतदेव किन्तु हालहेप्ताभ्यन्तरे एव जम्मू कश्मीरप्रदेशस्य किश्तवाडजिलस्य नागसेनी पड्डारविधानसभाक्षेत्रे नागसेनीप्रदेशाय स्वीकृतः अन्यः केन्द्रीयविद्यालयः अपि अस्थायिभवने कक्षाः आरब्धवान् यतः स्थायिभवननिर्माणकार्यं प्रवर्तमानम् अस्ति। स्थानीयविधायकः सुनीलशर्मा विपक्षनेता इत्यपि वर्चुअलमाध्यमेन उद्घाटनं कृतवान्।

बलबीररामरतन अवदत् यत् मोदीयुगे प्रत्येकग्रामे समाजस्य प्रत्येकवर्गाय च गुणवत्तायुक्तशिक्षाप्रदानं सरकारस्य सर्वोच्चप्राथमिकता अस्ति। रामकोट नागसेनी इत्यादिदूरप्रदेशेषु केन्द्रीयविद्यालयस्थापनेन सहस्राधिकविद्यार्थिनां तेषां परिवाराणां च लाभः भविष्यति। अधुना विद्यार्थिनः उच्चस्तरीयशिक्षायै दीर्घं मार्गं न यास्यन्ति। एवं समयस्य धनस्य श्रमस्य च संरक्षणं भविष्यति।

ते अवदन् यत् एते नूतनाः केन्द्रीयविद्यालयाः केवलं शिक्षास्तरं न वर्धयिष्यन्ति अपितु देशीयविकासस्य नूतनां गतिṁ जनयिष्यन्ति। एते विद्यालयाः स्थानीययुवानां कृते रोजगारसन्दर्भान् उत्पादयिष्यन्ति शैक्षणिकसंस्थानेषु च स्वस्थप्रतिस्पर्धां प्रोत्साहयिष्यन्ति। बलबीररामरतन अवदत् यत् एते विद्यालयाः सीबीएसई आधारितं पाठक्रमं विज्ञानप्रयोगशालाः पुस्तकालयं क्रीडासुविधाः आधुनिकशिक्षणपद्धतयश्च प्रदास्यन्ति येन ग्रामीणबालकाः महानगरविद्यार्थिनामिव एव अनुभवम् प्राप्तुं शक्श्यन्ति। अस्य फलरूपेण विज्ञान प्रौद्योगिकी कला क्रीडा नवोन्मेष इत्यादिक्षेत्रेषु अग्रे गन्तुं विद्यार्थिनां आत्मविश्वासः वर्धिष्यते।

ते पुनरुक्तवन्तः यत् एषा पहल सबकासाथ सबकाविकास सबकाविश्वास सबकाप्रयास इति भावनां बलवत्तरं करोति। मोदीसरकारस्य लक्ष्यं यत् सर्वे बालकाः यत्र कुत्र वा वसन्ति तत्र तत्र स्वप्रतिभाविकासाय समाना एव अवसराः लभेरन् इति सुनिश्चितुं दृढतया संकल्पितम्।

---------------

हिन्दुस्थान समाचार