जयशंकरः लावरोवश्च भारत–रूस-शिखरसम्मेलनस्य सम्प्रतिबन्धानाम् समीक्षाम् अकुरुताम्
मास्कोनगरम्, 18 नवम्बरमासः (हि. स.) विदेशमन्त्री एस जयशङ्करः रशियादेशस्य विदेशमन्त्री सर्गेई लावरोव वर्येण सह मिलितवान्। रशियादेशस्य विदेशमन्त्रिणः लावरोव, जयशङ्करः च 23 वार्षिक-भारत-रशिया-शिखरसम्मेलनायाम् सज्जतां समीक्षितवन्तः, अन्येषु वैश्विकवि
86a00934dea9c0ecb65bd6d322d61123_728222349.jpg


59839ee86baa52a977ec08b4a4c199c6_681379054.jpg


मास्कोनगरम्, 18 नवम्बरमासः (हि. स.) विदेशमन्त्री एस जयशङ्करः रशियादेशस्य विदेशमन्त्री सर्गेई लावरोव वर्येण सह मिलितवान्। रशियादेशस्य विदेशमन्त्रिणः लावरोव, जयशङ्करः च 23 वार्षिक-भारत-रशिया-शिखरसम्मेलनायाम् सज्जतां समीक्षितवन्तः, अन्येषु वैश्विकविषयेषु च चर्चां कृतवन्तः।

जयशङ्करः सोमवासरे रशिया-देशस्य त्रिदिवसीया भ्रमणे मास्को-नगरं प्राप्तवान्। अद्य मास्को-नगरे विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलित्वा आनन्दः अभवत्। व्यापार-निवेशः, ऊर्जा, गतिशीलता, कृषिः, प्रौद्योगिकी, संस्कृतिः, जन-जन-आदान-प्रदानम् इत्यादीनां विषयेषु अस्माकं द्वैपाक्षिकसहभागित्वविषये चर्चां कृतवन्तः। इति। वयं क्षेत्रीय-वैश्विक-बहुपक्षीय-विषयाणां विषयेषु विचारानां आदानप्रदानम् अकुर्वन्। ते 23 वार्षिक-भारत-रशिया-शिखरसम्मेलनायाम् अपि सज्जतां समीक्षितवन्तः।

रशियादेशस्य प्रवासे जयशङ्करः शङ्घाई सहयोगसंगठनस्य (SCO) राज्यप्रमुखानां परिषदः सम्मलेन भागं ग्रहीष्यति। विमानस्थानके रशियादेशस्य भारतीय-राजदूतः विनयकुमारः, रशियादेशस्य विदेशमन्त्रालयस्य द्वितीय-एशिया-विभागस्य निर्देशकः अलेक्सी पाव्लोव्स्की च तस्य स्वागतम् अकरोत्। जयशङ्करः लावरोव च रशियादेशस्य राष्ट्रपतिना व्लादिमिर पुतिन वर्यस्य नवदेहली-यात्रायाः सज्जतां विषये अपि चर्चां करिष्यन्ति इति राज्य-सञ्चालिता टी.ए.एस.एस. वार्तासंस्था अवदत्। प्रायः दिसम्बर-मासस्य 5 दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना सह वार्षिकसम्मेलने भागं ग्रहीतुं पुटिन भारतम् आगमिष्यति इति अपेक्षा अस्ति। पुतिन लवर्यः पूर्वं 2021 तमे वर्षे नवदेहली-नगरं गतवान् आसीत्। जयशङ्करः मङ्गलवासरे एस.सी.ओ. इत्यस्य राज्यप्रमुखानां परिषदे प्रधानमन्त्रिणः मोदी-वर्यस्य प्रतिनिधित्वं करिष्यति। राष्ट्रपतिः पुतिन अपि शिखरसम्मेलनं सम्बोधयिष्यति इति अपेक्ष्यते। जयशङ्करः बुधवासरे वीडियो-सम्मेलनद्वारा कजान-एकातेरिनबर्ग-नगरयोः नूतनयोः भारतीय-वाणिज्य-दूतावासयोः उद्घाटनं करिष्यति। भारतस्य सेण्ट-पीतर्सबर्ग-नगरे, व्लाडिवोस्तोक-नगरे च पूर्वमेव वाणिज्यदूताबासाः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता