Enter your Email Address to subscribe to our newsletters

जम्मूः, 18 नवंबरमासः (हि.स.)।
जम्मू कश्मीर प्रदेशस्य भारतीयजनतापक्षस्य अन्तर्राष्ट्रीयसम्बन्धविभागस्य प्रवक्ता संयोजकश्च गौरवगुप्ता नामकः अवदत् यत् मॉस्को नगरे सम्पन्नस्य शंघाईसहयोगसंघटनस्य शासनाध्यक्षपरिषद्सभायां विदेशमन्त्री डाक्टर एस जयशंकर इत्यनेन प्रदत्तं दृढं स्पष्टं च वक्तव्यं पुनरपि आतंकवादविरोधे भारतस्य अडिगम् अविचलम् स्थितिं पुष्टि करोतिति।
गुप्तेन उक्तं यत् डाक्टर जयशंकरस्य एतद् स्पष्टं संदेशम् यत् आतंकवादस्य कस्यापि प्रकारस्य औचित्यं न विद्यते न च तं कदापि उपेक्षितुं शक्यते नापि तस्य लीपापोती करणीय इति प्रधानमन्त्रिणः नरेंद्रमोदी गृह्यमन्त्री अमितशाह च नेतृत्वे नूतनभारतस्य स्पष्टतां आत्मविश्वासं च द्योतयति।
अस्याः परम्परायाः नव्यखतरूपस्य आतंकवादस्य अलगाववादस्य उग्रवादस्य च प्रतिरोधाय स्थापितं शंघाईसहयोगसंघटनम् अद्य अधिकैक्येन सह कार्यं करणीयम् इति अपि तेन प्रकाशितम् यतः एते खत्राः अधिकं भयानकाः अधिकं संगठिताः अधिकं वैश्विकाः च अभवन्निति।
अद्यतनकाले दिल्लीनगरस्य बमविस्फोटघटनां निर्दोषजनानां मृत्युं च स्मारयन् गुप्तेन उक्तं यत् डाक्टर जयशंकरस्य एतत् वचनम् यत् भारतं स्वजनानां रक्षणस्य अधिकारम् अश्नुते आवश्यकतायाम् तस्य प्रयोगं करिष्यति इति अन्तर्राष्ट्रीयसमुदाये प्रति स्पष्टं संदेशं ददाति यत् भारतं राष्ट्रीयसुरक्षायाः विषये न कदापि समझौतिं करिष्यति।
गुप्तेन डाक्टर जयशंकरस्य अस्य आह्वानस्य अपि समर्थनम् अर्पितम् यत् शंघाईसहयोगसंघटनम् उभरन्तीषु वैश्विकचुनौतिषु परिवर्तमानसुरक्षापरिसरे च स्वकार्यप्रणालीम् अनुकूलयेत् सुधारयेत् सुदृढयेत् च। सः अवदत् यत् भारतं एषु सुधारेषु सकारात्मकयोगदानं दातुं तथा आतंकवादविरोधयुद्धं संघटनस्य सर्वोच्चप्राथमिकता भवेत् इति सुनिश्चितुं दृढतया प्रतिबद्धम् अस्ति।
---------------
हिन्दुस्थान समाचार