नवयुग कन्या महाविद्यालये छात्रेभ्योऽददात् एसआईआर इत्यस्य सूचनाम्
नगरीयन्यायाधीशः सतीश त्रिपाठी एसआईआर इत्यस्य उपयाेगिता बोधिता लखनऊ, 18 नवंबरमासः (हि.स.)। नवयुगकन्यामहाविद्यालये लखनऊनगरस्य मङ्गलवासरे राष्ट्रियकैडेटकोर राष्ट्रीयसेवायोजनयोः संयुक्ततत्वावधानेन विधानसभानिर्वाचनक्षेत्रस्य निर्वाचकनामावलिनां विशेषप
नवयुग कन्या महाविद्यालय में एसआईआर को लेकर हुआ आयोजन


नवयुग कन्या महाविद्यालय में एसआईआर को लेकर हुआ आयोजन


नवयुग कन्या महाविद्यालय में एसआईआर को लेकर हुआ आयोजन


नवयुग कन्या महाविद्यालय में नशा मुक्त भारत का संकल्प लेती छात्राएं


नगरीयन्यायाधीशः सतीश त्रिपाठी एसआईआर इत्यस्य उपयाेगिता बोधिता

लखनऊ, 18 नवंबरमासः (हि.स.)।

नवयुगकन्यामहाविद्यालये लखनऊनगरस्य मङ्गलवासरे राष्ट्रियकैडेटकोर राष्ट्रीयसेवायोजनयोः संयुक्ततत्वावधानेन विधानसभानिर्वाचनक्षेत्रस्य निर्वाचकनामावलिनां विशेषप्रगाढपुनरीक्षणाभियानस्य प्रमुखबिन्दूनां विषये ज्ञानदाने कृते एकः कार्यक्रमः आयोजितः। अस्य अध्यक्षता प्राचार्या प्रोफेसरमञ्जुला उपाध्यायया कृता।

सिटियमजिस्ट्रेटः सतीशत्रिपाठी नामकः एनसीसीकैडेटेभ्यः एनएसएसस्वयंसेविकाभ्यश्च अवोचत् यत् आगामिनिर्वाचनस्य शुचितां संरक्षणार्थं भारतनिर्वाचनआयोगेन प्रकाशितेन एप इति साधनेन कथं प्रत्येकमतदातुः परिचयपत्रस्य पुनरीक्षणं क्रियते यत् येन आगामिचुनेने मतदातानां नामावल्यां कापि त्रुटिः कमी वा न अवशिष्येत्। तेन उपस्थितान् कैडेटान् स्वयंसेविकाः च एस आइ आर नाम भवितव्यं प्रपत्रं कथं भरणीयम् इति विस्तरेण अवगाह्य प्रपत्रस्य पूरणं भारतनिर्वाचनआयोगस्य जालपुटे उपलोडनस्य च प्रशिक्षणं दत्तम्।

तेन छात्राभ्यः फॉर्म षट् फॉर्म सप्त फॉर्म अष्ट इति त्रयाणां विषयं निरूप्य उक्तं यत् या छात्रा अद्यापि मतदाता सूचीं न प्राप्तवती सा ऑनलाइन फॉर्म षट् पूरयित्वा स्वनाम मतदाता सूचीं पंजीकर्तुं शक्नोति।

एषः कार्यक्रमः एनसीसीअधिकाऱ्या मेजरमनमीतकौरसोधी नाम्नि संचालनं कृत्वा एनएसएसअधिकाऱिभिः डाक्टरचन्दनमौर्य डाक्टरमनीषाबरौनिया दीक्षानाम्नि च सम्यक् संयोजितः। अस्मिन् कार्यक्रमे बहुसंख्याः एनसीसीकैडेटाः एनएसएसस्वयंसेविकाश्च उपस्थिताः आसन्।

नशामुक्तभारताभियानं प्रतिज्ञा

अस्मात् अतिरिक्तं महाविद्यालये अद्य नशामुक्तभारताभियानस्य अन्तर्गते मुख्यविकासाधिकाऱ्याः निर्देशानुसारं नशीलीद्रव्योपयोगविरुद्धं जागरूकतार्थं छात्राभ्यः प्राचार्यया शपथं दत्ता। छात्राभिः प्रतिज्ञा कृता यत् स्वशक्त्या राज्यं देशं च नशामुक्तं कर्तुं यत् संभवति तत्सर्वं प्रयतिष्यन्ति। यतः नशा एकस्य व्यक्तेः न केवलं अपितु समग्रसमाजस्य राष्ट्रस्य च विकासगतेः विघातकः। युवकाः राष्ट्रस्य भविष्यं ते विशेषतः सर्वप्रकारनशात् दूरं स्थितुं यथावत् प्रेरिताः। छात्राः नशात् दूरस्थितये समाजे च जागरूकताविस्ताराय प्रेरिताः अभवन्।

---------------

हिन्दुस्थान समाचार