काङ्ग्रेसदलं मतदातृ-सूच्याः पवित्रतायाः रक्षणाय पूर्णतया प्रतिबद्धः अस्ति — खरगे।
नवदेहली, 18 नवंबरमासः (हि.स.)। काङ्ग्रेस्-दलस्य अध्यक्षः मल्लिकार्जुनखरगे, लोकसभायां विपक्ष-नेताऽपि राहुलगान्धी च मंगलवार-दिने अत्र दलस्य मुख्यालये मतदाता-सूच्याः विशेष-गहन-पुनरीक्षण-प्रक्रियायाः अन्तर्गतम् द्वादश-राज्यानां दल-पदाधिकारीभिः सह सभां
खरगे–राहुल


नवदेहली, 18 नवंबरमासः (हि.स.)। काङ्ग्रेस्-दलस्य अध्यक्षः मल्लिकार्जुनखरगे, लोकसभायां विपक्ष-नेताऽपि राहुलगान्धी च मंगलवार-दिने अत्र दलस्य मुख्यालये मतदाता-सूच्याः विशेष-गहन-पुनरीक्षण-प्रक्रियायाः अन्तर्गतम् द्वादश-राज्यानां दल-पदाधिकारीभिः सह सभां कृतवन्तौ। अस्मिन् सम्मिने काङ्ग्रेस्-दलस्य महासचिवः, सम्बद्ध-राज्यानां प्रभारीणः, प्रदेश-अध्यक्षाः, विधानमण्डल-दलस्य नेता, राष्ट्रियसचिवाश्च सम्मिलिताः आसन्।

सभानन्तरं खरगेन एक्स-इति माध्यमे लिखिते सन्देशे उक्तम् यत् काङ्ग्रेस्-दलः मतदाता-सूच्याः पवित्रतायाः रक्षणे पूर्णतया प्रतिबद्धः अस्ति। यदा लोकतान्त्रिक-संस्थानिषु जनविश्वासः दुर्बलतां याति, तादृश-समये SIR-प्रक्रियायां निर्वाचन-आयोगस्य आचरणं अत्यन्तं निराशाजनकं जातम्। निर्वाचन-आयोगेन एतत् स्पष्टं कर्तव्यम् यत् सः कस्यापि राजनीतिक-दबावस्य अधीनः न कार्यं करोति। खरगेन भारतीयजनता-दलं आरोपितम् यत् तद् दलं SIR-प्रक्रियाम् उपयुज्य मतचौर्यस्य साधनं कर्तुं प्रयत्नं करोति। अत्र निर्वाचन-आयोगेन नेत्रे न निमीलयितव्ये। खरगेन उक्तं यत् दलस्य कार्यकर्तारः, बूथ-स्तर-अधिकारीणः, जनपदनगरखण्डाध्यक्षाश्च पूर्ण-सतर्कतया सर्वासु गतिविधिषु दृष्टिं स्थापयिष्यन्ति। वास्तविक-मतदातॄणां नामानि अपसारयितुं, मिथ्यानामानि च योजयितुं कृताः प्रयासाः सर्वे विहिततया प्रकाशयिष्यन्ति। खरगेन पुनरुक्तं यत् काङ्ग्रेस्-दलं कस्यापि संस्थायाः दुरुपयोगेन लोकतान्त्रिक-प्रारूपस्य दुर्बलीकरणं न कर्तुं दास्यति।

-----------

हिन्दुस्थान समाचार / Dheeraj Maithani