Enter your Email Address to subscribe to our newsletters

- डॉ. मयंकचतुर्वेदी
भारतं स्वस्य सभ्यतागत-बहुलतया, नानाविधानां विचारधाराणां धार्मिक-सांस्कृतिक-परम्पराणां च कारणेन विश्वे विशिष्टां पहचानं धारयति; परन्तु एतेषु एव विविधेषु मध्ये कालानुसारं केचन तत्त्वानि अपि समुत्थितानि, येन मजहब-नामक-आवरणं कृत्वा कट्टरतां, दुष्प्रचारं, हिंसां च वैचारिकं आधारं दातुं प्रयासः कृतः। गतपञ्चाशत्-वर्षाणि—१९७५ तः २०२५ पर्यन्तकालम्—यदि पश्यामः तर्हि सुरक्षा-संस्थाभिः बहवः उद्घाटनाः कृताः, यस्मिन् केषांचित् मौलवीनाम् भूमिका अतीव चिन्ताजनक-रूपेण प्राप्ता, ये मजहबी-वेशधारणस्य उपदेशस्य च आडं कृत्वा उग्रवादं, जिहादं, आतंकवादं च प्रवर्धयन्तः दृष्टाः।
अत्र कतिपयाः जनाः रक्षणार्थं वदन्ति यत् “सम्यक् जिहादः अपि भवति” इति; परन्तु ये तर्कं ददति, तेषां न मान्यतां कृत्वा स्वयमेव अध्ययनं कुर्वन्तु, तदा ज्ञास्यन्ति—अमुस्लिम-व्यक्तेः प्रति मोमिनस्य कः अर्थः “जिहाद”-शब्दस्य? अत्रापि अवगन्तव्यम्—जिहादिनः आतंकवादी इति कथनं स्वस्य भ्रमणम् एव। उग्रवादः, जिहादः, आतंकवादः—एतेषां त्रयाणाम् अपि स्वस्वं पृथक् स्वरूपम् अस्ति; किन्तु भारततः बहवः मौलवी एते त्रीन् अपि कर्तुं दृश्यन्ते।
१९७० तस्य दशकस्य उत्तरार्धः कश्मीर-घाट्यां कट्टरवाद-उग्रवाद-जिहाद-आतंकि-कृत्यानां प्रारम्भिक-उद्भवकालः आसीत्। स्थानीया मौलवीभिः पृथक्करणवादः प्रोत्साहितः। तस्मिन् काले यद्यपि दुर्लभाः एव निग्रहनं अभवन्, तथापि इण्टेलिजेन्स् ब्यूरो-प्रतिवेदनानि सूचयन्ति यत् मस्जिदाः धार्मिक-संस्थाः च आतंकि-संगठनानां दुष्प्रचारस्य माध्यमानि जाता इति। १९९० अनन्तरं कश्मीरस्य हिंसा चरमं प्राप्तवती, तदा बहवः मौलवी हिज्बुल्-मुजाहिदीन्, लष्कर्-ए-तैयबा, जैश्-ए-महम्मद् इत्यादि संगठनेषु योजिताः, जिहाद-नाम्ना इस्लामिक-आतंकवादस्य वैचारिक-सहायकाः च अभवन्। अनेकाः इमामाः मस्जिदेभ्यः उद्वेलकभाषणानि ददाति स्म, युवान् “जिहाद”-नाम्ना उद्दीपयन्तः, आतंकि-संगठनेषु च साक्षात् सम्बद्धाः दृश्यमानाः। विस्तरेण अन्वेष्टुं इच्छथः चेत् तेषां नामानि बहूनि लभ्येरन्।
तथ्यतः २००० दशकपर्यन्तं एतद् स्पष्टरूपेण ज्ञातं जातम् यत् इस्लामिक-चरमपन्था केवलं सीमावर्ती-राज्येषु न निवसति, अपितु सर्वत्र देशे प्रसृतः अस्ति। २०१४ अनन्तरं डिजिटल्-माध्यमानां तीव्र-विस्तारः एतत् संकटं बहुगुणितं कृतवान्। व्हाट्सऐप्, टेलिग्राम्, सोशल्-मीडिया-चैनला, वीओआईपी-काल्स् च कट्टरवादी-चिन्तानां प्रसारणं अतिशय-सुलभं कृतवन्तः। फलतः २०१४ तः २०२५ पर्यन्तम्—अद्यतन् तिथि-पर्यन्तम्—सुरक्षासंस्थाभिः शतशः मौलवी आतंकवाद–कट्टरद्धारण–विदेशीय-संपर्क-आधारित-दोषैः निग्रहिताः। कतिपय-प्रकरणानि राष्ट्रीयस्तरे बहु-चर्चितानि अभवन्।
ओडिशा-प्रदेशस्य मौलाना अब्दुल्-रहमान् कटकि २०१५ तमे वर्षे अल्-कायदा इन् इंडियन् सब्कॉन्टिनेन्ट (AQIS) सम्बन्ध-आरोपैः निग्रहीताः। २०२३ विशेष-अदालत्या तस्य दोषसिद्धिः दण्डः च अस्य पुष्टि कृतवन्तौ यत् सः युवान् उग्रवादं प्रति प्रेरयति स्म, धार्मिक-प्रवचनानां नाम्ना अल्-कायदाया विचारधारां प्रसारयति स्म। तस्य नेटवर्क-उद्घाटनं कट्टरवादस्य गाम्भीर्यं प्रकाशयामास। जम्मुकश्मीरस्य शोपियां-प्रदेशस्य मौलवी इरफान् अहमद् वागे एतस्य नवीन-रूपस्य दृष्टान्तः। सः नौगाम्-मस्जिदः इमामः (उपदेशकः) आसीत्, पूर्वं च स्वास्थ्य-कर्मचारी (पैरामेडिक्) अपि आसीत्—यत् चिकित्सक-समुदायेन सहजं मेलानुकूलम् आसीत्। मौलवी इरफान् अहमदः अद्यतन-रूपेण दिल्ली लाल्-किला-विस्फोट-षड्यन्त्रस्य “व्हाइट्-कालर्” मॉड्यूल्-नाम्ना प्रसिद्धस्य मास्टरमाइण्ड् इति सुरक्षा-संस्थाः ज्ञापयन्ति।
स्यात् इरफानः जैश्-ए-महम्मद् (JeM) इत्यस्य कृते कार्यरतः आसीत्। तेन चिकित्सकान्, वैद्यकीय-विद्यार्थिनः, शिक्षित-युवान् च कट्टरतां प्रति प्रेरितुं, तांश्च आतंकि-कृत्येषु सम्मिलितुं च आरोपितम्। तत् दिल्ली-विस्फोट-मॉड्यूल्-उद्घाटनं अस्य प्रकाशयति यत् चिकित्सा-विद्यार्थिनां मध्ये कट्टरवाद-प्रचारस्य हेतुः तस्य निर्णायक-भूमिका आसीत्। तस्य डिजिटल्-उपकरणेभ्यः ISIS–AQIS संबद्धाः सामग्री-पत्रकानि, वीडियो, चैट्, विदेशीय-संपर्काः च प्राप्ताः। अस्य एव मॉड्यूलस्य अंशः इश्तियाक् अहमद् अपि आसीत्, यं हरियाणा–राजस्थानयोः संयुक्त-कार्रवाईया गिरफ्तारं कृतम्। तस्य गृह-मदरसेभ्यः प्राप्ताः दस्तावेजाः विदेशी-लेनदेन-नेटवर्कं च सूचयन्ति यत् सः वस्तुगतसहायां ददाति स्म, विस्फोटक-सामग्री-गोपने अपि युतः आसीत्।
झारखण्डे २०१६ तमे वर्षे अल्-कायदा-लिङ्क्-आरोपैः गिरफ्तारः मौलाना कलिमुद्दीन् मुजाहिरी इति प्रकरणम् अपि उल्लेखनीयम्। २०२५ तमे वर्षे अदालत्तया तस्य विमोचनं प्रमाणाभावेन कृतम्, तथापि अस्मात् प्रश्नः जायते—कियन्तं धार्मिक-संस्थाः आतंकि-संगठनेषु भर्ती–प्रचारयोः साधनं भवन्ति? अद्यतन-समये राजस्थानस्य जालौर्-प्रदेशे गिरफ्तारः मौलवी ओसामा उमरः कट्टरताया नूतनतमं रूपं प्रकाशयति। तस्य तहरीक্-ए-तालिबान् पाकिस्तान् (TTP) सह चतुर्वर्षीयं संपर्कम्, डिजिटल्-उपकरणेभ्यः प्राप्तं त्रि-लक्षाधिकं कट्टरवादी-सामग्री-संग्रहं, विदेशीय-प्रशिक्षण-तत्परता, डिजिटल्-जिहाद् प्रति युवानां प्रेरणा—एते सर्वे वैश्विक-स्तरे सम्प्रसृतस्य संकटस्य संकेताः सन्ति। अद्य स्पष्टरूपेण दृश्यते—कट्टरवादी-मौलवीभ्यः केवलं स्थानीय-मस्जिदाः परिसीमा नास्ति; वैश्विक-आतंकि-संगठना एतान् प्रत्यक्षं मार्गदर्शयन्ति। अद्य मौलवीभ्यः सम्बन्धितं तथ्यं राष्ट्रे अवगन्तव्यम्—गत-पञ्चाशत्-वर्षेषु सुरक्षा-संस्थाभिः त्रिशताधिकः मौलवी आतंकवाद–कट्टरवाद–विदेशीय-संपर्क-आधारित-आरोपैः गिरफ्ताराः। हवाला-नेटवर्क्, विदेशी-फण्डिङ्, मद्रस-प्रवृत्तयः, डिजिटल्-मॉड्यूल् च उद्घाटितानि—एतानि सूचयन्ति यत् संकटं जटिलम्, बहुमुखम् च।
अधुना प्रश्नः तस्य समुदायस्य प्रति—यत्र एतादृशाः मौलवी पुनः पुनः उत्पद्यन्ते। यदि कस्यचित् समाजे एवं चरमपन्थि–आतंकि–उग्रवादी जनाः निरन्तरं जायन्ते, तर्हि एवमेव ज्ञायते—तत्र एतादृश-जनानां प्रति व्यापकः विरोधः नास्ति। यदि विरोधः स्यात्, तर्हि एते जिहादी–आतंकि-मौलवी जन्म न लभेरन्! अतः आवश्यकम्—मुस्लिम्-समुदायस्य स्वस्य अन्तरे आत्मसमीक्षा। जागरूकता-विकासः, डिजिटल्-मॉनिटरिङ्, डी-रैडिकलाइजेशन-कार्यक्रमाः, विद्यालय–मद्रसयोः आधुनिक-शिक्षा, समुदाय-स्तरे संवादः—एते अद्य अनिवार्याः।
यतः चरमपन्थस्य प्रतिरोधः केवलआराक्षकसुरक्षासंस्थाभिः न शक्यते; समाज–राज्ययोः संयुक्त-सतर्कता अपेक्ष्यते। अन्यथा एतादृशाः मौलवी निरन्तरं उत्पद्यन्ते, यत् दिल्ली-विस्फोटे दृश्यते स्म—एवं प्रकाराः विस्फोटाः सामान्य-नागरिकाणां प्राणान् हनिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता