Enter your Email Address to subscribe to our newsletters


पूर्वी सिंहभूमम्, 18 नवंबरमासः (हि.स.)।
एक्सएलआरआई संस्थानस्य क्रीडाक्षेत्रे ऑन्सेंबल वलहल्ला इत्यस्य षट्विंशतितमं संस्करणं सोमवासररात्रौ सम्पन्नम् यस्मिन् बॉलीवुड प्रसिद्धगायिका सुनिधि चौहान इयत्ता अद्भुतेन जीवितगानक्रीडया कार्यक्रमस्य समापनं कृतवती। त्रिदिनात्मकस्य अस्य भव्यस्य उत्सवस्य अन्तिमदिनं ऊर्जा उमङ्ग संगीतजादुना सह सर्वतः परिव्याप्तम् आसीत। एतत् कार्यक्रमं न केवलं एक्सएलआरआई इतिहासे किंतु जमशेदपुरनगरस्य अपि एकं स्मरणीयं सायंकालमिव प्रतिभातम्।
सुनिधि चौहान गायिका मंचमुपेत्य धूम मचा ले इति स्वस्य अतिप्रसिद्धगीतस्य प्रस्तुतीकरणेन एव वातावरणं मोहितवन्ती। ततः परं क्रेजी किया रे ये जो हल्का हल्का सुरूर है सजना जी वारी वारी अल्लाह दुहाई है बेताबी बेताबी छाई है सात समुंदर पार मैं तेरे पीछे पीछे आ गई इति अन्यैः जनप्रियगीतैः समग्रं वातावरणं रोमाञ्चितवन्ती। तस्या ऊर्जस्वरा कण्ठध्वनिः लीलामयी च मंचस्थितिः दर्शकान् दीर्घरात्रिपर्यन्तं नृत्यक्रीडायां मग्नान् कृतवती।
नगरीयजनैः बहिर्देशीयदर्शकैश्च सह आगतानां दशसहस्राधिकानां जनानां भीमतां भीडम् अपि कार्यक्रमव्यवस्थापकमण्डलम् उत्तमरीत्या नियोजयत्। सुरक्षा प्रवेश व्यवस्था जनसमूहनियन्त्रणम् सर्वे तन्त्रसम्बद्धाः उपयुक्तव्यवस्थाः इत्येतत् सर्वं सुशोभितम् आसीत येन सर्वे जनाः निःशङ्कं उत्कृष्टसंगीतरसास्वादनं कर्तुं शक्ताः आसन्। एक्सएलआरआई छात्राः देशव्याप्तेषु प्रतिष्ठितेषु व्यवस्थाविद्यापीठेषु आगतप्रतिभागिनः बहवः स्थानिकनागरिकाश्च भीड्याम् उपस्थिताः सन्ति।
गानान्तरालकाले बहुवारं सुनिधि चौहान गायिका दर्शकान् सहगायनाय प्रेरितवती येन समग्रं क्षेत्रं तस्याः स्वरैः निनदितम्। तस्याः प्रस्तुतीषु यः उत्साहपूर्णतालध्वनिः हूटिंगशब्दश्च आकाशं व्यपूरयत् स वातावरणे विशेषाम् ऊर्जा सम्पादितवान्।
एतत्पूर्वं त्रिदिनकालपर्यन्तं आयोजिते वलहल्ला उत्सवे देशव्याप्तेषु बी स्कूल इति संस्थासु आगताः छात्राः षष्ट्यधिकासु स्पर्धासु स्वप्रतिभां प्रदर्शितवन्तः। सांस्कृतिककार्यक्रमाः क्रीडा संगीत नृत्य प्रबन्धनसम्बद्धानि स्पर्धाश्च सर्वत्र छात्राणां सृजनशीलता प्रतियोगिताबुद्धिः च द्रष्टुं प्राप्ता।
---------------
हिन्दुस्थान समाचार