वेस्टइण्डीज्‌ एकदिवसीय-श्रृंखलातः डेरिल्‌ मिचेल्‌ बहिः कृतः
वेलिंगटनम्, 18 नवंबरमासः (हि.स.)। न्यूज़ीलैण्डस्य सर्वकर्मकर्ता डेरिल्‌ मिचेल्‌ वेस्टइण्डीज्‌ विरुद्धं प्रवर्तमाने एकदिवसीय-श्रृंखलायाः बहिः कृतः। तस्य स्थाने द्वितीय-एकदिवसीये नियुक्तः हेनरी निकोल्स्‌ इदानीं सम्पूर्णश्रृंखलायां दलस्य अङ्गं भविष्यत
वेस्टइंडीज के खिलाफ पहले वनडे के दौरान न्यूज़ीलैंड के ऑलराउंडर डेरिल मिचेल चोटिल हुए


वेलिंगटनम्, 18 नवंबरमासः (हि.स.)। न्यूज़ीलैण्डस्य सर्वकर्मकर्ता डेरिल्‌ मिचेल्‌ वेस्टइण्डीज्‌ विरुद्धं प्रवर्तमाने एकदिवसीय-श्रृंखलायाः बहिः कृतः। तस्य स्थाने द्वितीय-एकदिवसीये नियुक्तः हेनरी निकोल्स्‌ इदानीं सम्पूर्णश्रृंखलायां दलस्य अङ्गं भविष्यति।

प्रथमे एकदिवसीये वेस्टइण्डीज्‌-विरुद्धं हैग्ले-ओवल्‌ इत्यत्र आयोजिते प्रतिस्पर्धायां शतकं निर्मयन्‌ मिचेल्‌ जघनप्रदेशे आकुञ्चनं अनुभूतवान्‌। तस्य शतकीय-इनिङ्गस्य कारणेन न्यूज़ीलैण्ड्‌ दलं सप्तभिः रनैः जयम्‌ अलभत। आघातस्य कारणात्‌ सः द्वितीय-इनिङ्गे पुनः क्षेत्रं प्रति न प्रत्यावृत्तः। स्कैन्-परिशोधने लघु-ग्रोइन्‌-आघातः (माइनर्‌ टियर्‌) इति निश्चयं जातम्‌, यस्य निवारणार्थं द्वि-सप्ताहपर्यन्तं पुनर्वासस्य आवश्यकता भविष्यति।

दल-प्रबन्धनस्य मतानुसारं, मिचेल्‌ द्विसम्बर्-मासस्य द्वितीयदिनाङ्कात् आरभ्यमानायां त्रि-प्रतिस्पर्धिकायां परीक्षण-श्रृंखलायां यावत्‌ पूर्णतया स्वस्थः भविष्यति इति अपेक्षा।

दलस्य मुख्य-प्रशिक्षकः रॉब्‌ वॉल्टर्‌ अवदत्— “आघातस्य कारणेन कश्चन क्रीडकः श्रृंखलातः पूर्वमेव बहिः गच्छति चेत्‌ सः सदा दुःखकरः प्रसङ्गः भवति, विशेषतः यदा सः उत्तमां प्रवृत्तिं धारयति। डेरिल्‌ अस्मिन्‌ ग्रीष्मकाले अस्माकं श्रेष्ठतमः एकदिवसीय-क्रीडकः आसीत्‌, तस्य न्यूनता निश्चितमेव। शुभं तु यत्‌ आघातः लघुः अस्ति, सः च परीक्षण-श्रृंखलायै उपलब्धः भविष्यति।” निकोल्स्‌ विषये सः अवदत्— “हेनरी फोर्ड्‌-ट्रॉफी-स्पर्धायां उत्तमां प्रवृत्तिं दर्शयति, च अनुभवी क्रीडकः अस्ति। एतेषां क्रीडकेषु अवसरदाने सदा हर्षः भवति। अस्माकं विश्वासः अस्ति यत्‌ अवसरं लब्ध्वा सः स्वस्य सर्वोत्कृष्टं प्रदर्शनं करिष्यति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता