Enter your Email Address to subscribe to our newsletters

वेलिंगटनम्, 18 नवंबरमासः (हि.स.)। न्यूज़ीलैण्डस्य सर्वकर्मकर्ता डेरिल् मिचेल् वेस्टइण्डीज् विरुद्धं प्रवर्तमाने एकदिवसीय-श्रृंखलायाः बहिः कृतः। तस्य स्थाने द्वितीय-एकदिवसीये नियुक्तः हेनरी निकोल्स् इदानीं सम्पूर्णश्रृंखलायां दलस्य अङ्गं भविष्यति।
प्रथमे एकदिवसीये वेस्टइण्डीज्-विरुद्धं हैग्ले-ओवल् इत्यत्र आयोजिते प्रतिस्पर्धायां शतकं निर्मयन् मिचेल् जघनप्रदेशे आकुञ्चनं अनुभूतवान्। तस्य शतकीय-इनिङ्गस्य कारणेन न्यूज़ीलैण्ड् दलं सप्तभिः रनैः जयम् अलभत। आघातस्य कारणात् सः द्वितीय-इनिङ्गे पुनः क्षेत्रं प्रति न प्रत्यावृत्तः। स्कैन्-परिशोधने लघु-ग्रोइन्-आघातः (माइनर् टियर्) इति निश्चयं जातम्, यस्य निवारणार्थं द्वि-सप्ताहपर्यन्तं पुनर्वासस्य आवश्यकता भविष्यति।
दल-प्रबन्धनस्य मतानुसारं, मिचेल् द्विसम्बर्-मासस्य द्वितीयदिनाङ्कात् आरभ्यमानायां त्रि-प्रतिस्पर्धिकायां परीक्षण-श्रृंखलायां यावत् पूर्णतया स्वस्थः भविष्यति इति अपेक्षा।
दलस्य मुख्य-प्रशिक्षकः रॉब् वॉल्टर् अवदत्— “आघातस्य कारणेन कश्चन क्रीडकः श्रृंखलातः पूर्वमेव बहिः गच्छति चेत् सः सदा दुःखकरः प्रसङ्गः भवति, विशेषतः यदा सः उत्तमां प्रवृत्तिं धारयति। डेरिल् अस्मिन् ग्रीष्मकाले अस्माकं श्रेष्ठतमः एकदिवसीय-क्रीडकः आसीत्, तस्य न्यूनता निश्चितमेव। शुभं तु यत् आघातः लघुः अस्ति, सः च परीक्षण-श्रृंखलायै उपलब्धः भविष्यति।” निकोल्स् विषये सः अवदत्— “हेनरी फोर्ड्-ट्रॉफी-स्पर्धायां उत्तमां प्रवृत्तिं दर्शयति, च अनुभवी क्रीडकः अस्ति। एतेषां क्रीडकेषु अवसरदाने सदा हर्षः भवति। अस्माकं विश्वासः अस्ति यत् अवसरं लब्ध्वा सः स्वस्य सर्वोत्कृष्टं प्रदर्शनं करिष्यति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता