Enter your Email Address to subscribe to our newsletters

भोपालम्, 18 नवंबरमासः (हि.स.)। राष्ट्रियशैक्षिक-अनुसन्धान-प्रशिक्षणपरिषदस्य तत्वावधाने मध्यप्रदेशस्य राजधानी भोपालनगरे द्विपञ्चाशदधिकद्वितीयम् राष्ट्रीयबालवैज्ञानिकप्रदर्शनम् अद्य मुख्यमन्त्रिणा डॉ. मोहनयादवेनेव उद्घाट्यते। अस्मिन् अवसरे जनजातिकर्ममन्त्री कुंवरविजयशाहः, विद्यालयशिक्षामन्त्री उदयप्रतापसिंहश्च उपस्थिताः भविष्यन्ति। विद्यालयशिक्षाविभागस्य सहभागितया क्षेत्रीयशिक्षासंस्थाने श्यामलापर्वते आयोजितायां अस्याम् प्रदर्शने एकत्रिंशत् राज्येभ्यः, केन्द्रशासितप्रदेशेभ्यश्च समागताः सुमा नवशतं विद्यार्थी-उपाध्यायाः विज्ञानपरकानि परियोजनानि मॉडलानि च प्रदर्शयिष्यन्ति। इति सूचना जनसम्पर्काधिकारी मुकेशमोदिनाऽदत्ता।
तेन निगदितम् यत् अस्मिन् कार्यक्रमे चतुर्दश- अष्टादश वर्षपर्यन्तम् आयुविशेषे स्थिताः विद्यालयीयविद्यार्थिनः सहभागी भवन्ति। बालवैज्ञानिकप्रदर्शने प्रति दिवसं प्रातः नववादने आरभ्य आंचलिकविज्ञानकेन्द्र, आईएसईआर, मैनिट, आईसेक्ट, ग्लोबलस्किलपार्क इत्यादयः वैज्ञानिकाः सहभागीविद्यार्थिभिः सह वैज्ञानिकवार्तां विशेषव्याख्यानं च दास्यन्ति। अनन्तरं त्रिंशद् निमेषमानां प्रश्नोत्तरपरिसंवादः भविष्यति।
उक्तवान् च यत् विज्ञानप्रदर्शनस्य 2025–26 तमे वर्षस्य विषयः “सतत्भविष्याय विज्ञानप्रौद्योगिकी” इति निश्चितः। प्रदर्शनकाले मुख्यतया आहारम्, आरोग्यम्, स्वच्छता, परिवहन-संचार, प्राकृतिककृषि, आपद्प्रबन्धनम्, गणितीयमॉडलिङ्, कम्प्यूटेशनल्चिन्तनम्, अपशिष्टप्रबन्धनम् इत्यादिषु विषयेषु विशेषचर्चा भविष्यति। अस्यां विज्ञानप्रदर्शने सायं प्रति दिवसं विविधानां राज्यस्य विद्यार्थीभिः स्व-सांस्कृतिकविरासतां प्रदर्शयन्तः सांस्कृतिककार्यक्रमाः आयोजनं प्राप्स्यन्ति। आगता विद्यार्थीनाṃ भोपालराजधानीसमीपस्थितानि ऐतिहासिकस्थानानि, संग्रहालयान्, विज्ञानकेन्द्रम्, शिल्पकेन्द्रं च प्रदर्श्यन्ते।
प्रदर्शन्याः विशेषताः
अस्मिन् प्रदर्शनि प्रति दिवसं द्विसहस्रं विद्यार्थी-नागरिकाः अवलोकनार्थं आगमिष्यन्ति। अत्र द्विशतचत्वारिंशदधिकानि विज्ञानप्रारूपानि प्रदर्श्यन्ते, तथा प्रतिस्पर्धाविद्यालयानां संख्या 229 अस्ति। एषा प्रदर्शनी राष्ट्रस्य विविधानां प्रदेशेभ्यः आगतानां युवानां बालकानां च विज्ञान-गणित-पर्यावरणसम्बद्धेषु विविधासु समस्यासु ज्ञानलाभाय परस्परं च सांस्कृतिकविविधतायाः आदानप्रदानाय अद्वितीयसंधिं ददाति। भोपालनगरे षडाहविस्तृता एषा प्रदर्शनी नवम्बर् 23 तिथौ अपराह्णे 3:30 वादने समाप्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता