Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 18 नवंबरमासः (हि.स.)। उत्तरीसेनानायकेन लेफ्टिनेन्ट्-जनरल् प्रतीक-शर्माणा उत्तरीकश्मीरप्रदेशस्य प्रवासः कृतः, यत् अवैधप्रवेश-निरोधक-जालस्य मूल्याङ्कनार्थम्, तथा नियन्त्रण-रेखा (एलओसी) इत्यस्य समीपे तिष्ठन्तीनां सैन्य-एककारंनां परिचालन-सज्जता परीक्षितुं कृतम्। एतत् जानकारी रक्षा-जनसम्पर्क-अधिकृतः जम्मू इति दत्तवान्।
तेन उक्तम् यत् अस्य प्रवासस्य अवधौ सेना-नायकेन अग्र-सीमान्त-प्रदेशेषु नियुक्तैः सैनिकैः सह संवादः कृतः। तेषां उच्च-स्तरीया युद्ध-सिद्धता, अदम्यशौर्यम्, तथा निरन्तरं व्यावसायिक-प्रदर्शनम् इति प्रशंसितम्। सैनिकान् प्रति तेन एतदपि प्रोत्साहनं दत्तम् यत् कठोर-प्रशिक्षणं निरन्तरं कुर्वन्तु, तदा च नव्यानि उपकरण-विकासान् (प्रौद्योगिक-प्रगति) स्वीकुर्वन्तु, यत् सततं परिवर्तमानेषु सुरक्षा-चुनौत्येषु वेगपूर्वकं प्रतिकर्तुं सक्षमाः, भविष्य-उन्मुखबलं च भवन्तु।
हिन्दुस्थान समाचार / Dheeraj Maithani