मुख्यमंत्री याेगी उच्चीकृत क्षेत्रीय विधि विज्ञान प्रयोगशालायाः कृतवान् लोकार्पणं , कथितवान्— अधुना प्रदेशाय अपराधः अपराधी च न स्वीकृतौ
- 72.78 कोटि रुप्यकाणां व्ययेन षड्तलात्मक हाईटेक नवीनं भवनम् -बी से ए कक्षायाम् उच्चीकृता संजाता गोरखपुर स्थिता क्षेत्रीय विधि विज्ञान प्रयोगशाला गोरखपुरम्, 18 नवंबरमासः (हि.स.)। मुख्यमंत्रिणा योगिना आदित्यनाथेन उक्तम् यत् द्विसप्ततिशतदशवर्षात
*अपराध करने वालों को चुकानी ही होगी कीमत : सीएम योगी*


*अपराध करने वालों को चुकानी ही होगी कीमत : सीएम योगी*


*अपराध करने वालों को चुकानी ही होगी कीमत : सीएम योगी*


- 72.78 कोटि रुप्यकाणां व्ययेन षड्तलात्मक हाईटेक नवीनं भवनम्

-बी से ए कक्षायाम् उच्चीकृता संजाता गोरखपुर स्थिता क्षेत्रीय विधि विज्ञान प्रयोगशाला

गोरखपुरम्, 18 नवंबरमासः (हि.स.)।

मुख्यमंत्रिणा योगिना आदित्यनाथेन उक्तम् यत् द्विसप्ततिशतदशवर्षात् अनन्तरम् नवः उत्तरप्रदेशः कदापि अपराधं न स्वीकरोति। यदि कश्चन अस्मिन् प्रदेशे अपराधं कर्तुं धृष्टिं करिष्यति तर्हि स सर्वथा तस्य दण्डं अवश्यं भोक्तुम् अर्हति। स कालः समाप्तः यत्र पीडितः तु क्लेशं प्राप्नोति विकलः भवति अपराधिनः तु विलासजीवनं कुर्वन्ति स्म। अधुना प्रदेशसर्वकारेण शून्यसहिष्णुता नीतिरेव स्थापिताऽस्ति यया साक्ष्यसंग्रहणस्य विधिविज्ञानप्रयोगशालानां च माध्यमेन प्रमाणिकरणस्य सुदृढा व्यवस्था सुनिश्चिताऽस्ति येन कश्चन अपराधी न मोक्षं प्राप्नुयात्।

मुख्यमंत्री योगी मंगलवारे बी श्रेणीतः ए श्रेणीपर्यन्तं नूतनतया उच्चीकृतस्य क्षेत्रीयविधिविज्ञानप्रयोगशालागोरखपुरस्य भवनस्य लोकार्पणसमारोहे जनसमुदायं सम्बोधितवन्तः। षड्भूमिकानां अति आधुनिकानां नूतनभवनस्य निर्माणे बहुसप्ततिशतद्व्यधिकं कोटीरूप्यकाणि व्ययितानि। उच्चीकृतस्य आर एफ एस एल इति प्रयोगशालायाः उद्घाटनं कृत्वा व्यवस्थाः निरीक्ष्य च मुख्यमंत्री योगियादित्यनाथः उपस्थितान् जनान् प्रति भाषितवन्तः।

ते अवदन् यत् देशस्य जनसंख्यया महान् प्रदेशः सन् अपि द्विसप्ततिशतदशवर्षात् पूर्वं उत्तरप्रदेशे केवलं चत्वारः विधिविज्ञानप्रयोगशालाः आसन्। सरकारस्य स्थापने अनन्तरं ते निर्णीतवन्तः यत् सर्वासु आयुक्तालयेषु एकैका प्रयोगशाला भवेत्। अनेन अष्टवर्षेषु एतासां संख्या द्वादशपर्यन्तं वर्धिता। षट् प्रयोगशालाः निर्माणाधीनाः सन्ति शीघ्रमेव सर्वासु आयुक्तालयेषु प्रयोगशालाः भविष्यन्ति। एतेषु सर्वप्रकाराः फॉरेन्सिक परीक्षणानि भवन्ति ये साक्ष्याणि प्रमाणीकृत्य अपराधिनः कठोरदण्डाय आधारं निर्माति।

मुख्यमंत्री अवदन् यत् द्विसप्ततिशतदशवर्षात् पूर्वं साक्ष्याणि सङ्गृहीतान्यपि सन्ति चेत् उत्तमा प्रयोगशाला नास्तीत्यतः अपराधिनः मुच्यन्ते स्म। ते अवदन् यत् प्रधानमन्त्रिणा नरेन्द्रेण मोदिना दत्तमार्गदर्शने गतवर्षस्य आषाढमासात् आरभ्य त्रयः नूतनाः न्यायसम्बद्धाः नियमाः अर्थात् भारतीयन्यायसंहिता भारतीयनागरिकसुरक्षासंहिता भारतीयसाक्ष्यसंहिता इति प्रवर्तिताः येषां परिणामेन विधिविज्ञानप्रयोगशालानां उपयोगिता अत्यधिकं वर्धिता। नूतनेषु नियमेषु सप्तवर्षात् अधिकदण्डविधानयुक्तेषु अपराधेषु अनिवार्यतया फॉरेन्सिक परीक्षणं नियोजितम्। एतेषां नियमाणां प्रवर्तनात् पूर्वमेव उत्तरप्रदेशसरकारेण प्रयोगशालानां विस्तारः आरब्धः आसीत्।

अधुना उच्चीकृतविधिविज्ञानप्रयोगशाला आधुनिकपुलिसकार्ये परिवर्तनकारिणी भविष्यति इति मुख्यमंत्री अवदन्। गोरखपुरस्थे उच्चीकृते प्रयोगशालाभवने सर्वाणि अत्याधुनिकसाधनानि भविष्यन्ति येन निःशंकं सुष्ठु परीक्षणं भविष्यति। अत्र बैलेस्टिक नार्कोटिक्स सेरोलॉजी साइबरविधिविज्ञान डी एन ए प्रोफाइलिंग दस्तावेजविश्लेषणम् इत्यादयः सर्वे उन्नतपरीक्षणप्रकाराः सुलभाः भविष्यन्ति। अस्याः प्रयोगशालायाः समर्थतया पुलिसकार्यस्य वेगः पारदर्शिता विश्वसनीयता च अत्यधिकं वर्धिष्यते।

अष्टवर्षेषु द्विलक्षाधिक नवदशसहस्र पुलिसकर्मचारिणां नियुक्तिः कृता इति मुख्यमंत्री अवदन्। एतेषु षट् लक्षाधिकं चत्वारिंशत्सहस्राणां भर्ती हालकाले सम्पन्ना। एतावत् वर्षेषु उत्तरे प्रदेशे यावत् नियुक्तिः कृता तावती अन्येषां अनेकानां प्रदेशानां सम्पूर्णबलसङ्ख्याप्यनुपलब्धा। द्विसप्ततिशतदशवर्षे पुलिसप्रशिक्षणस्य क्षमता केवलं षट् सहस्रा आसीत्। तदा त्रिंशत्सहस्राणि नियुक्तानि चेत् किरायेण प्रशिक्षणकेन्द्राणि गृहीत्वा कार्यं कर्तव्यं भवति स्म। अद्य राज्यस्य प्रशिक्षणक्षमता दशकुणा वर्धिता अस्ति।

पञ्चाशत्संवत्सरप्राचीनं कमिश्नरेट् व्यवस्था प्रदेशे याचिता आसीत्। द्विसहस्रविंशतितमे वर्षे तस्याः पूर्तिः कृता। अधुना सप्तसु जनपदेषु कमिश्नरेट् व्यवस्था प्रवर्तते। तेन सह सप्तदश नगरनिगमानि नॉयडा ग्रेटर नॉयडा च सुरक्षितनगरत्वेन स्थापितानि। त्रयोदशलक्षाधिकाः सी सी कैमरा उपकरणानि निवेश्य महानगराणि सुरक्षितानि कृत्तानि।

मुख्यमंत्री अवदन् यत् एतेन निगराणीप्रणाल्या घटनानन्तरं कतिपयघण्टेषु अपराधी निग्रहे स्थाप्यते लङ्गायमानः दृश्यते च। अद्यतनस्य उत्तरप्रदेशस्य ध्येयम् अस्ति सर्वेषां सुरक्षा सर्वेषां सम्मानश्च यत्र अपराधः न सह्यते।

पूर्वसरकारैः पी ए सी बलस्य क्षीणतां कर्तुं प्रयत्नः कृतः। अद्य सरकारेण तस्य रक्षणं कृतम्। एस एस एफ एस डी आर एफ इत्येताभिः सह त्रयो महिला बटाल्यन अपि स्थापिताः। गोरखपुरे वीराङ्गना झलकारीबाई नाम्नी महिला बटाल्यन लिखितपुरे वीराङ्गना ऊदा देवी बदायूं जनपदे वीराङ्गना अवन्तीबाई लोधी नाम्नी बटाल्यन स्थापितेते।

सरकारेण बलरामपुर जालौन मिर्जापुर शामली बिजनौर इत्येषु पञ्चसु जनपदेषु नूतनाः पी ए सी बटाल्यन निर्माणाय आरब्धाः। दशसु जनपदेषु अत्याधुनिकपुलिसलाइन निर्माणाय निधिः दत्तः।

लोकार्पणसमारे रविकिशन इति सांसदो अपि सम्बोधितवन्तः। नवीनारोढा ए डी जी तन्त्रसेवाः पुलिसविभागस्य तन्त्रउन्नयनस्य विवरणं दत्त्वा मुख्यमंत्रीं नूतनपुलिसप्रवर्तनस्य मार्गदर्शकम् इति अभ्यधात्। आनन्दकुलकर्णिना डी आई जी तन्त्रसेवाभिः आभारप्रकटनं कृतम्। अस्मिन् अवसरि विधायकाः अधिकारीणः जनप्रतिनिधयः च उपस्थिताः आसन्।।

---------------

हिन्दुस्थान समाचार