Enter your Email Address to subscribe to our newsletters

भोपालम्, 18 नवंबरमासः (हि.स.)। मध्यप्रदेशः पुनरपि जलसंरक्षण-क्षेत्रे राष्ट्रीयस्तरे सम्मानं लप्स्यति। अद्य नवदेहलीस्थिते विज्ञान-भवने आयोजिते षष्ठे राष्ट्रीय-जल-पुरस्कार-समारोहः राष्ट्रपतिद्रौपदीमुर्मुमहोदया मध्यप्रदेशं द्वाभ्याम् श्रेणीभ्याम् राष्ट्रीय-पुरस्काराभ्यां सम्मानयिष्यति। अस्मिन् कार्यक्रमे मध्यप्रदेशस्य खरगोण-मण्डलम् पूर्व-दिग्भागस्य उत्तमं मण्डलं इति श्रेण्यां, तथा मध्यप्रदेशस्य खण्डवा-मण्डलस्थितस्य कावेश्वर-ग्रामपञ्चायतः उत्तम-ग्रामपञ्चायत-श्रेण्यां द्वितीयं पुरस्कारं प्राप्स्यत इति निश्चितम्। खण्डवा-मण्डलाध्यक्षः ऋषभ-गुप्त तथा जिलापञ्चायत-प्रधानकार्याधिकारी डॉ. नागार्जुनः बी. गौडाऽयं पुरस्कारं ग्रहिष्यतः।
जलशक्ति-मन्त्रालयान्तर्गतं जलसाधन-, नदीविकास-गङ्गासंरक्षण-विभागेन वर्षे 2024 षष्ठेषु राष्ट्रीय-जल-पुरस्कारेषु समाविष्टानां 46 विजेतॄणां (संयुक्त-विजेतॄणामपि) घोषणां कृतवती। एते पुरस्काराः दशसु श्रेणीषु प्रदानम्—उत्तमं राज्यं, उत्तमं मण्डलम्, उत्तमा ग्रामपञ्चायत्, उत्तमं नगर-स्थानिक-निकायम्, उत्तमं विद्यालयं वा महाविद्यालयम्, उत्तमोद्योगः, उत्तमः जल-उपयोक्ता-संघः, विद्यालय-महाविद्यालयाभ्यां व्यतिरिक्त उत्तमा संस्था, उत्तमा नागरिक-संस्था, तथा जल-क्षेत्रे विशिष्ट-कर्मणां कृते उत्तमो व्यक्ति।वर्षस्य 2024 इत्यस्य षष्ठ-राष्ट्रीय-जल-पुरस्कार-प्रक्रिया 23 अक्टूबर 2024 इति दिने गृह-मन्त्रालयस्य राष्ट्रीय-पुरस्कार-पोर्टले आरब्धा आसीत्। समग्रतः 751 आवेदनपत्राणि प्राप्तानि, यानां समीक्षा-मूल्यांकनं विशिष्ट-समित्याऽकृतम्। चयनित-अनुप्रयोगानां परीक्षणं केन्द्रीय-जल-आयोगेन तथा केन्द्रीय-भूजल-बोर्डेन कृतम्। तेषां अन्तिम-प्रतिवेदनानां आधारपर्यन्तं वर्षस्य 2024 इत्यस्य राष्ट्रीय-जल-पुरस्कारेषु 46 विजेतारः चयनिताः।“कैच द रेन” इति अभियाने दक्षिण-मण्डल-श्रेणी—एक विभागे प्रथमः पुरस्कारः पूर्व-निमाड्-मण्डलाय, तथा उत्तम-50 नगर-निकायानां वर्गे गुणा-नगराय प्रदत्तः। मण्डल-वर्गे त्रितीय-श्रेण्यां द्वितीयस्थानं गुणा, बैतूल, धार, देवास, सिवनी, खरगोण-एतेषां मण्डलानाम् प्राप्तम्।खण्डवा-मण्डलाध्यक्षः ऋषभ-गुप्तोक्तवान् यत् “जलशक्ति-अभियाने—कैच द रेन” अन्तर्गतं प्रवर्तिता “जल-संचयः, जन-भागीदारी” नामिका पहलिना खण्डवा-मण्डलम् जलसंरक्षण-क्षेत्रे अद्वितीयं कीर्तिमानं स्थाप्य राष्ट्रे प्रथमस्थानम् प्राप्तम्। अस्य कार्यस्य फलरूपेण मण्डलाय द्वौ कोटि-रूप्यकाणि पुरस्काररूपेण दास्यन्ते। तेनापि उक्तं यत् खण्डवा-मण्डलस्य कावेश्वर-ग्रामपञ्चायति जलसंरक्षण-विषये कृताः विशिष्ट-कर्माणि कारणीभूतानि येन देशस्य सर्वासां ग्रामपञ्चायतीनां मध्ये कावेश्वरस्यैव चयनम् अभवत्। अस्य कृते 1.5 लक्ष-रूप्यकाणां नगद-पुरस्कारः तथा ट्रॉफी च प्रदानं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता