Enter your Email Address to subscribe to our newsletters


कोयंबटूरम्, 18 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी श्वः उन्नविंशतितमे नवम्बरमासे कोयम्बटूरनगरस्य कोडियायमनामस्थले आरभ्यमाणस्य जैविककृषकसम्मेलनस्य उद्घाटनं करिष्यति। अस्मिन् अवसरि प्रधानमन्त्रिणा श्रेष्ठकार्यं कुर्वन्तः अष्टादश कृषकाः पुरस्कृताः भविष्यन्ति। सम्मेलनम् अधिवासिष्यन्ति पञ्चलक्षाधिकाः जैविककृषकाः इति अपेक्षा वर्तते। प्रधानमन्त्रिणः आगमनं दृष्ट्वा व्यापकाः सुरक्षा व्यवस्थाः कृताः सन्ति।
जैविककृषकसम्मेलनं श्वः कोयम्बटूरस्य कोडियायम् इति स्थले आरभिष्यते। प्रधानमन्त्रिणा नरेन्द्रमोदिना तस्य उद्घाटनं करिष्यते। प्रधानमन्त्रिणः कार्यक्रमार्थं बुधवासरे मध्याह्ने एकविंशतिकं पंचविंशतिः तमे क्षणे आन्ध्रप्रदेशस्य पुट्टपर्थी प्रदेशात् निजीविमानेन कोयम्बटूरविमानपत्तने आगमनं भविष्यति। तस्मात् मार्गेण गत्वा मध्याह्ने एकविंशतिकं चत्वारिंशतिः तमे क्षणे कोडिसियएरिनायां कार्यक्रमे सहभागिता भविष्यति। अनन्तरं मध्याह्ने त्रिविंशतितमपञ्चदशतमे क्षणे पुनः विमानपत्तनं प्रति प्रस्थितिः भविष्यति त्रिंशत्तमे क्षणे दिल्लीं प्रति प्रयाणं भविष्यति।
प्रधानमन्त्रिणः यात्रां दृष्ट्वा कठोराः सुरक्षा उपबंधाः कृताः। कोडिसियापरिसरः यस्मिन् प्रधानमन्त्रिणा सहभागिता भविष्यति सः समग्रः केन्द्रीयऔद्योगिकसुरक्षाबलस्य नियन्त्रणाधीनः भविष्यति। कोयम्बटूरविमानपत्तने अपि कठोरसुरक्षा व्यवस्थाः क्रियन्ते। विमानपत्तनस्य वाहननिलयने अस्थायीप्रतिबन्धः स्थापितः।
कोयम्बटूरविमानपत्तनस्य निर्देशकः सम्पत्कुमारः प्रेसवक्तव्ये उक्तवान् यत् अद्य प्रातः षड्वादने आरभ्य श्वः उन्नविंशतितमे तिथौ सायं षड्वादने पर्यन्तं विमानपत्तनस्य टर्मिनलपूर्वे यजंक्शनक्षेत्रे च वाहननिलयनं न कर्तव्यम्। तत्र संस्थापिताः वाहनाः जप्ताः भविष्यन्ति दण्डोऽपि विधास्यते। टर्मिनलसमीपे यात्रिकानां त्रिमिनिटान्तर्गतं उत्थापनं अवतारणं च अनुमतं भवति। यात्रिकैः अद्य श्वः च वाहननिलयने स्ववाहनयोजनं न कर्तव्यम्।
एवमेव कोयम्बटूरनगरपुलिसविभागेन अपि प्रेसवक्तव्यं प्रकाशितम् यस्मिन् उक्तं यत् प्रधानमन्त्रिणः यात्रां दृष्ट्वा श्वः उन्नविंशतितमे तिथौ मध्याह्ने द्वादशवादने आरभ्य सायं चतुर्वादने पर्यन्तं यातायाते परिवर्तनं कृतम्। सलेमइरोडतिरुप्पूरप्रदेशेभ्यः आगच्छन्त्यः बसयः भारीवाहनानि च विमानपत्तनमार्गेण गन्तुं निषिद्धानि। तानि ओन्दीपुदुरसिंगनल्लूरमार्गेण नगरं प्रवेष्टुं निर्देशितानि। श्वः द्वादशवादनात् त्रिवादनपर्यन्तं विमानपत्तनं प्रति वाहनानां टैक्सीसेवानां च प्रवेशः निषिद्धः। विमानपत्तनं प्रति आगन्तारः द्वादशवादनात् पूर्वमेव आगन्तुं यत्नयन्ताम्। ततोऽनन्तरकालस्य आगन्तारः चित्राजंक्शन् इति स्थले अवतीर्य पादेन एव विमानपत्तनं गन्तुं सूचिता।
तत्समये द्वादशवादनात् त्रिवादनपर्यन्तं जीटीनायडू ऊर्ध्वपथः अपि निरुद्धः भविष्यति। वाहनचालकैः स्वपथानुसारं मार्गनिर्णयः कर्तव्यः। प्रातः अष्टवादनात् सायं अष्टवादनपर्यन्तं भारीवाहनानां नगरप्रवेशः पूर्णतया निषिद्धः। आगन्तारः सायं चतुर्वादनानन्तरं कोडिसियापरिसरे प्रवेशं प्राप्स्यन्ति।
---------------
हिन्दुस्थान समाचार