राष्ट्रपतिद्रौपदीमुर्मुयाः हस्ताभ्यां छत्तीसगढस्य रायपुरे जलसञ्चयजनभागीदारीपुरस्कारः प्रदत्तः
- जल–संरक्षण–क्षेत्रे उल्लेखनीय–कार्यकरणेन रायपुर–नगर–निगमः समग्र–देशे प्रथमं स्थानं, तथा ईस्टर्न–जोन–विभागे जनपदः तृतीयं स्थानं प्राप्तवान्। रायपुरम्, १८ नवम्बर (हि.स.)। राष्ट्रपत्नी द्रौपदी–मुर्मुयाः द्वारा अद्य मंगलवारे विज्ञान–भवने आयोजिते समा
राष्ट्रपति द्रौपदी मुर्मु के हाथों रायपुर कलेक्टर डॉ गौरव सिंह पुरस्‍कार ग्रहण करते हुए


राष्ट्रपति द्रौपदी मुर्मु के हाथों रायपुर नगर निगम आयुक्त विश्वदीप पुरस्‍कार ग्रहण करते हुए


- जल–संरक्षण–क्षेत्रे उल्लेखनीय–कार्यकरणेन रायपुर–नगर–निगमः समग्र–देशे प्रथमं स्थानं, तथा ईस्टर्न–जोन–विभागे जनपदः तृतीयं स्थानं प्राप्तवान्।

रायपुरम्, १८ नवम्बर (हि.स.)। राष्ट्रपत्नी द्रौपदी–मुर्मुयाः द्वारा अद्य मंगलवारे विज्ञान–भवने आयोजिते समारोहेत् रायपुर–जिले जल–संरक्षण–क्षेत्रे विशिष्ट–योगदानस्य कारणात् सम्मानितम्। अस्य पुरस्कारस्य ग्रहणं जिलाधिकारी डॉ. गौरव–सिंह च नगर–निगम–आयुक्तः विश्वदीपः च कृतवन्तौ।

रायपुर–जिला–प्रशासनाय तथा रायपुर–नगर–निगमाय जल–सञ्चय–जन–भागीदारी (JSJB) 1.0 अभियान–पुरस्कारः प्रदत्तः। एषः पुरस्कारः राष्ट्रपत्ना प्रथमवारं अस्मिन् वर्गे प्रदत्तः। देशस्य समस्त–नगर–निगमानां मध्ये रायपुर–नगर–निगमः प्रथमं स्थानं, रायपुर–जिले E–Zone–वर्गे ०१ तृतीयं स्थानं, तथा राज्येषु छत्तीसगढः द्वितीयं स्थानं प्राप्तवान्।

राष्ट्रियस्तरे अस्य उपलब्धेः कारणं यत् रायपुर–जिला–प्रशासनेन स्थानीय–निकायैः जन–समुदाये च सह संयुक्त–भागीदारी–रूपेण उल्लेखनीय–पहलाः कृताः, यैः जल–संरक्षण–चेष्टा जन–आन्दोलनरूपेण परिणता। निगम–वर्गे उत्तम–प्रदर्शनं दर्शयन् रायपुर–नगर–निगमेन ३३,०८२ कार्याणि, रायपुर–जिलेन ३६,२८२ कार्याणि तथा छत्तीसगढ–राज्येन ४,०५,५६३ कार्याणि पूर्णीकृतानि। एतेषु रेन–वाटर–हार्वेस्टिंग, रिचार्ज–पिट्स्, अमृत–सरोवर–निर्माणम्, टॉप–डैम, परकोलेशन–टैंक–निर्माणं च सम्मिलितम्।

तरल–अपशिष्ट–व्यवस्थापन–क्षेत्रे रायपुरे ४ STP–केन्द्रैः २०६ MLD क्षमता विकसिताभूत्, तथा ९ औद्योगिक–एककानाम् १२५.८४९ MLD शुद्ध–जल–आपूर्ति सुनिश्चिता कृता। रायपुर–नगर–निगमस्य प्रत्येकस्य वार्डे वर्षा–जल–सञ्चयनम्, रिचार्ज–पिट्स् च निर्मितानि। नगरस्य उपकण्ठेषु २०–अधिकानां नूतन–सरोवराणां पुनर्जीवन–कार्यं कृतम्। तदनन्तरं स्मार्ट–वाटर–मैनेजमेंट–तन्त्रे भूजल–स्तर–परिमाणस्य अनुगमनार्थं डिजिटल–ट्रैकिंग–प्रणाली प्रारब्धा।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता