पश्चिमबंगालं प्रति विशेषमतदातासूची-गहनपुनरीक्षणस्य समीक्षणार्थं निर्वाचन-आयोगस्य चतुष्टयासदस्यीयदलः आगतः, मासे द्वितीया यात्रा।
कोलकाता, 18 नवम्बरमासः (हि.स.)। पश्चिमबंगाले विशेषगहनपुनरीक्षणस्य (एसआईआर) प्रगतिं समीक्षार्थं निर्वाचन-आयोगस्य चतुष्टया-सदस्यीय-केंद्रीय-दलं मङ्गलवासरे प्रातःकाले कोलकातायां प्रापयत। अस्य मासे आयोगस्य द्वितीया राज्यस्तरीय-समीक्षण-यात्रा अस्ति, या
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 18 नवम्बरमासः (हि.स.)। पश्चिमबंगाले विशेषगहनपुनरीक्षणस्य (एसआईआर) प्रगतिं समीक्षार्थं निर्वाचन-आयोगस्य चतुष्टया-सदस्यीय-केंद्रीय-दलं मङ्गलवासरे प्रातःकाले कोलकातायां प्रापयत। अस्य मासे आयोगस्य द्वितीया राज्यस्तरीय-समीक्षण-यात्रा अस्ति, या संकेतयति यत् आयोगस्य विशेष-निग्रहः सम्पूर्णे एषां संशोधन-प्रक्रियायाम् केन्द्रितः अस्ति।

केंद्रीय-दले उपनिर्वाचन-आयुक्तः ज्ञानेश-भारती, आयोगस्य द्वौ प्रमुख-सेवकौ एस्. बी. जोशी च मलय-मालिकः, तथा उप-सेवकः अभिनव-अग्रवालः च सम्मिलिताः। एषा टीम मङ्गलवासरात् 21 नवम्बरपर्यन्तं राज्ये स्थितव्या, तथा स्वदौरे कोलकाता, दक्षिण-चौबीस-परगना, नदिया, मुर्शिदाबाद् च मालदा-जनपदेषु एसआईआर-स्थितिं समीक्षिष्यति। मासस्य आरम्भे जातायां प्रथमयात्रायाम् टीमः उत्तरबंगालस्य त्रयो जनपदाः प्रगति-स्थितिं निरीक्ष्यत।

सूत्राणि वदन्ति यत् पश्चिमबंगाले त्रिस्तरीय-एसआईआर-प्रक्रियायाः प्रथमः चरणः 4 नवम्बरे आरब्धः। मतदातृणां मध्ये प्रपत्र-वितरणं प्रायः समाप्तम्। मुख्य-चुनाव-कार्यालात् प्राप्ताः ताजाः विवरणानि वदन्ति यत् बूथस्तरीय- अधिकारीणां सङ्ग्रहीतानि प्रपत्राणि डिजिटलीकरणाय आरब्धानि, तथा अद्यतनपर्यन्तं एक-कोटेः अधिकानि प्रपत्राणि डिजिटल-रूपे परिवर्तितानि। 27 अक्टूबरपर्यन्तं राज्ये मतदातॄणां कुलसंख्या सप्त-करोड़षष्टिः-लक्ष-त्रयस्त्रिंशत्-सप्तसहस्र-पञ्चशत्-नवविंशतिः अंकिता।

पूरी-एसआईआर-प्रक्रिया आगामी-वर्षे मार्चपर्यन्तं समाप्त्यै अपेक्षितम्। राज्ये पूर्वं अस्मिन विशेष-संशोधनं 2002 तमे संवत्सरे जातम्। तस्मिन समये मतदातॄणां वा तेषां मातृ-पितृणां नाम यदि सूचीमध्ये अंकितम् आसीत् तान् एषः स्वयमेव वैध-मतदातृ इति मान्यन्ते, यः यदि नाम अथवा तेषां मातृ-पितृणां नाम 2002-स्य सूचीमध्ये नास्ति तान् आयोगेन निर्धारितेऽकस्मिन् 11 प्रपत्रेषु कञ्चित् प्रकटयितुं आवश्यकं भविष्यति। एतेन विस्तीर्ण-पुनरीक्षण-प्रक्रियायाः प्रति निर्वाचन-आयोगस्य सतत-निग्रहेण स्पष्टम् यत् मतदाता-सूच्याः सटीकता, अद्यतनता च त्रुटिरहितता सुनिश्चितुं एषः वारं विशेष-सतर्कता अनुसृत्यते।

------

हिन्दुस्थान समाचार / Dheeraj Maithani