देहल्यां न्यायालयं विद्यालयं च विस्फोटकेन विस्फोटयितुं भयोत्पादानम् कृतम्।
नवदेहली, 18 नवंबरमासः (हि.स.)। देहल्यां चत्वारिजनपदन्यायालयानां च केंद्रीय रिजर्व पोलिस फोर्स (सीआरपीएफ) विद्यालयानां बम्बने विस्फोटयितुं धमकी प्राप्तेः पश्चात् सुरक्षा कारणेषु संबंधित न्यायालयं च विद्यालय परिसरे रिक्तानि कृतानि।आचार्यस्य वरिष्ठ अध
पुलिस का लोगो


नवदेहली, 18 नवंबरमासः (हि.स.)। देहल्यां चत्वारिजनपदन्यायालयानां च केंद्रीय रिजर्व पोलिस फोर्स (सीआरपीएफ) विद्यालयानां बम्बने विस्फोटयितुं धमकी प्राप्तेः पश्चात् सुरक्षा कारणेषु संबंधित न्यायालयं च विद्यालय परिसरे रिक्तानि कृतानि।आचार्यस्य वरिष्ठ अधिकारी एकेन सूचयति यत् अज्ञातः व्यक्तिः मंगलवासरे प्रातःकाले पुलिस् कंट्रोल रूमम् आहूय प्रशांतविहारः च द्वारकास्थित सीआरपीएफ विद्यालयेषु बम्बः स्थाप्यते इति दावं कृतवान्। तत् पश्चात् द्वौ परिसरौ रिक्तौ कृतौ।

ततः पटियाला हाउस कोर्ट्, साकेत कोर्ट्, रोहिणी कोर्ट् च द्वारका कोर्ट् अपि बम्ब धमक्याः प्राप्तेः अनन्तरं कार्यं अस्थायी रूपेण निरूद्धम् कृतम्। धमकी ई-मेल् माध्यमेन प्रापिता। सीआरपीएफ् च बम्ब निरोधक दस्ते च प्रकरणस्य जाँचाय संलग्नाः। अद्यापि तु, कस्यापि न्यायालये बम्ब प्राप्तेः समाचारः न प्राप्तः। अग्निशमन विभागस्य अनुसारं, प्रातःकाले नववादने प्राप्तस्य कॉलस्य अनन्तरं स्थानीय पुलिस्, बम्ब स्क्वाड्, डॉग स्क्वाड्, आपदा प्रबन्धन, अग्निशमन विभागस्य च अन्य संबंधित संस्थाः सह किञ्चन समयं निरीक्षणं कृतवन्तः, किन्तु कोऽपि संदिग्ध वस्तु न लब्धा। आरक्षकेण सूचनार्थम् उभय विद्यालयानां रिक्तता सुनिश्चितवती। अधिकारी कथयति यत् भयोत्पादनकथने कॉल तत्क्षणं निरुद्धः अभवत्, तस्मिन् तकनीकी निगराणायाः माध्यमेन अन्वेषणं प्रारब्धम्।

-----------

हिन्दुस्थान समाचार / Dheeraj Maithani