Enter your Email Address to subscribe to our newsletters

-चलविग्रह उत्सव डोलिकायाः 21 नवंबर दिनांके उखीमठे आगमनम्
-20 नवंबरतः से शुभारप्स्यते त्रिदिवसीयं मदमहेश्वर मेलापकम्
रूद्रप्रयागः/उखीमठः, 18 नवंबरमासः (हि. स.)।
द्वितीयकेदारस्य मद्महेश्वरस्य कपाटाः मंगलवारप्रातः शीतकालस्य मार्गशीर्षकृष्णचतुर्दशी स्वातिनक्षत्रस्य शुभमुहूर्ते निमीलिताः। अत्र अवसरस्य साक्षिणः त्रिशताधिकाः श्रद्धालवः सञ्जाता। कपाटनिमीलनानन्तरं मदमहेश्वरस्य चलविग्रहडोली भण्डारपरिशीलनं मन्दिरपरिक्रमा च कृत्वा ढोलदमाऊवाद्यशब्दैः सहितम् प्रथमं विश्रामस्थानं गौण्डारं प्रति प्रस्थितवती। त्रिदिवसीयं मदमहेश्वरमेलनाम कार्यक्रमः नवम्बरमासस्य विंशतिमे दिने आरभिष्यते।
कपाटनिमीलनक्रमे ब्रह्ममुहूर्ते मन्दिरं उद्घाटितम्। श्रद्धालुभिः दर्शनं कृतम् पूजाः अर्चनाः च सम्पन्नाः। ततः सप्तवादनात् कपाटनिमीलनक्रिया प्रवृत्ता। अनन्तरं पुजारिणा शिवलिङ्गेन बीकेटीसीमुख्यक्षेत्राधिकारी कार्यपालकमजिस्ट्रेट विजयप्रसादथपलियाल महोदयेन सदस्येन प्रह्लादपुष्पवान् इत्यनेन च गौण्डारीहकहकूकधारिभिः सह उपस्थिते मदमहेश्वरस्य स्वयंभूशिवलिङ्गः समाधिरूपेण स्थापितः। ततः प्रातः अष्टवादने मदमहेश्वरजयघोषसमन्वितं मन्दिरस्य कपाटाः शीतकालाय निमीलिताः। मन्दिरं पुष्पैः सुशोभितम् आसीत्।
बद्रीनाथकेदारनाथमन्दिरसमितेः अध्यक्षः हेमन्तद्विवेदी महोदयः अस्मिन् अवसरि श्रद्धालुभ्यः शुभाशंसनं प्राप्य अपीलां कृतवान् यत् कपाटनिमीलनसमये शीतकालतीर्थस्थलेषु दर्शनस्य पुण्यलाभः संपादनीयः। उपाध्यक्षौ ऋषिप्रसादसती तथा विजयकप्रवाण इत्युभौ अपि बध्दाशंसने दत्तवन्तौ।
मुख्यक्षेत्राधिकारी विजयप्रसादथपलियाल महोदयः निवेदितवान् यत् विषमभौगोलिकपरिस्थितीनाम मध्ये अस्य यात्रावर्षे द्वितीयकेदारमदमहेश्वरे द्विविंशतिसहस्राधिकाः श्रद्धालवः दर्शनं कृतवन्तः। कपाटनिमीलनानन्तरं चलविग्रहडोली रात्रिविश्रामाय प्रथमं स्थानं गौण्डारं प्रति प्रस्थितवती।
बीकेटीसीमाध्यमप्रभारी डा हरीशगौड महोदयः उक्तवान् यत् नवम्बरमासस्य एकोनविंशतितमे दिने बुधवारायां भगवान्मदमहेश्वरस्य चलविग्रहोत्सवडोली राकेश्वरीमन्दिरं रांसी गमिष्यति तथा विंशतितमे दिने गुरुवारे गिरियायां प्रवत्स्यति। एकविंशतितमे दिने शुक्रवारायां चलविग्रहडोली शीतकालीनगद्दिस्थलम् ओंकारेश्वरमन्दिरम् उखीमठं समागमिष्यति। अस्य स्वागताय ओंकारेश्वरमन्दिरे सज्जीकरणक्रियाः प्रवृत्ताः सन्ति।
अद्य कपाटनिमीलनस्य अवसरि बीकेटीसीसदस्यः प्रह्लादपुष्पवान् बीकेटीसीमुख्यक्षेत्राधिकारी विजयप्रसादथपलियाल प्रभारीअधिकारी यदुवीरपुष्पवान् पञ्चगौण्डारीहकहकूकधारी पूर्वप्रधानः वीरसिंहपंवारः सरपञ्चः फतेहसिंह इत्यादयः वनविभागप्रशासनाधिकारिणः कर्मचारीणः च सह उपस्थिताः।
हिन्दुस्थान समाचार