राम मंदिरस्य शिखरे ध्वजारोहणं 25 नवंबर दिनाङ्के, प्रशासनम् अभ्यस्य परीक्षितवत् न्यूनताः
अयोध्या, 18 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य रामनगरी अयोध्यायाम् राममन्दिरस्य शिखरे पञ्चविंशतितमे नवेम्बरमासदिनाङ्के ध्वजारोहणसमारोहस्य आयोजनं क्रियते। अस्य आयोजनस्य पूर्वं अद्याभ्यासरूपेण रिहर्सल इति कार्यक्रमः कृतः येन प्रधानमन्तुः आगमनं
श्री राम जन्मभूमि नवीन चित्र


श्री राम जन्मभूमि नवीन चित्र


श्री राम जन्मभूमि नवीन चित्र


श्री राम जन्मभूमि नवीन चित्र


श्री राम जन्मभूमि नवीन चित्र


अयोध्या, 18 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य रामनगरी अयोध्यायाम् राममन्दिरस्य शिखरे पञ्चविंशतितमे नवेम्बरमासदिनाङ्के ध्वजारोहणसमारोहस्य आयोजनं क्रियते। अस्य आयोजनस्य पूर्वं अद्याभ्यासरूपेण रिहर्सल इति कार्यक्रमः कृतः येन प्रधानमन्तुः आगमनं प्रति प्रवर्तमानाः तैयार्यः परीक्षिताः। एषः अभ्यासः राममन्दिरट्रस्टस्य सदस्यैः भवननिर्माणसमितेः अध्यक्षस्य नेतृत्वे कृतः।

उल्लेखनीयं यत् अयोध्यायां प्रधानमन्त्री नरेन्द्रमोदि पञ्चविंशतितमे नवेम्बरदिनाङ्के राममन्दिरस्य शिखरे ध्वजं फोदयिष्यन्ति। ध्वजस्य आरोहणेन सह राममन्दिरस्य पूर्णता संपूर्णदेशाय विश्वाय च संदेशरूपेण प्रेषयिष्यते। अस्य आयोजनस्य निमित्तं शासनाध्यक्षस्तरात् प्रशासनस्य सर्वेषां विभागानां च विस्तीर्णाः तैयार्यः प्रवर्तन्ते तथा प्रधानमन्त्र्याः कार्यालयं उत्तरप्रदेशशासनं च सर्वं यथावत् निरीक्षते।

आयोजनस्य भव्यतां सुनिश्चितुं प्रशासनं कस्यापि स्तरस्य कमीमपि न इच्छति तथा अद्य यः रिहर्सल अभूत् स एव प्रयासानां प्रमुखो भागः आसीत्।

-----------

हिन्दुस्थान समाचार