Enter your Email Address to subscribe to our newsletters

सहरसा, 18 नवंबरमासः (हि.स.)।कहरा–प्रखण्डान्तर्गत पण्डित–रमेश–झा–विचार–मञ्चेन बनग्रामस्थिते बैंक–ऑफ–इण्डिया–परिसरे श्रद्धाञ्जलि–सभा आयोजिताभवत्।
रमेशझा–विचारमञ्चस्य संयोजकः राहुलझा अवदत् यत् रमेश–झेन कृतं कार्यं न कदापि विस्मर्तुं शक्यते। महिला–शिक्षायां तस्य योगदानं नगरवासिभिः कदापि न विस्मर्तव्यम्। यदा बिहार–प्रदेशे पञ्च–महाविद्यालयाः एव आसन्, तदा सहरसापुर्यां महिलानां अध्ययनार्थं ग्रामेषु विविधाः बालिका–विद्यालयाः उद्घाटिताः आसन्। सह तेन सहरसां जनपदत्वेन स्थापयितुं यथोचितं योगदानं दत्तम्। सहरसा–जनपदं सहितं बिहारस्य अन्येषां जनपदानां मध्ये अपि तेन दत्तानां सेवापदानां कारणेन अद्यापि जनाः तं श्रद्धया स्मरन्ति।
बनग्रामं सहिताः अन्ये ग्रामाः अपि तदा “रमेशी” इति स्वं निगदन्ति स्म। रमेश–झा–महाभागस्य अवसानानन्तरं नगरं विरानं जातम् तथा विकासः अवरुद्धः। रमेश–झस्य जन्म–तिथिः १ फरवरी १९२४, निधनं १८ नवम्बर १९८५; पिता स्वर्गीयः गणेश–झा, माता सूरज–देवी, पत्नी गोरी–देवी, ग्राम बनग्राम। तेन २० अक्टूबर १९४२ ततः १६ मई १९४६ पर्यन्तं जेल–यात्रायां बहूनि यातनानि सहितानि। अगस्त–क्रान्त्यां भागग्रहण–कर्तृभूतानां युवा–क्रान्तिकारिणां मध्ये रमेश–झा प्रथम–पङ्क्तौ आसन्। स्वभावतः नटखटः चञ्चलः चासीत्। तदा सः तेजनारायण–जुबिली–कालेजस्य द्वितीय–वर्षस्य छात्रः आसीत्। सः कालस्य पुकारं श्रुत्वा दीवानेन रूपेण सङ्ग्रामे प्रविष्टः। तस्य विवाहः तस्यैः वर्षं पूर्वमेव जातः। रमेश–बाबोः मूल–ग्रामं बनग्राम आसीत्, किन्तु तस्य पिताः गढिया–प्रदेशे आगत्य वसन्ति स्म, तत्रैव निवसन्तः।
१५ अगस्ते तस्य नेतृत्वेन सहरसा–हेल्यड–इन्स्टीच्यूट (यत् अधुना मनोहर–उच्च–विद्यालय–नाम्ना प्रसिद्धम्) बन्दीकृतम्, तथा छात्रान् देशस्य स्वाधीन्याय आवाह्य प्रेरितवन्तः। तस्मिन्नेव दिने आजादी–दीवानेभ्यः प्रति गोरी–पल्टन नामक–दलैः गोली–प्रहारा कृतः, यस्मिन् द्वादश–सेनान्यः आहताः। १५ अगस्त १९४२ तस्मिन् दिने स्वनेतृत्वेन अनेकानि बन्दूक–रायफल–खड्ग–आद्यस्त्राणि सङ्गृहीतानि।
बरियाहीप्रदेशे अङ्ग्रेज–कुठार्यां प्रविश्य तेन बलात् तस्याः बन्दूक–डायनमो–सेट्–आद्यन्त्राणि लुण्ठितानि। २९ अगस्ते अङ्ग्रेजैः पुनः सहरसापुर्यां एकत्रितायां उग्र–भीद्यां प्रति गोलीप्रहारः कृतः, यस्मिन् षट् जनाः तत्रैव निधनं गताः। बनग्रामस्य कपिलेश्वर–चौधरी–नामकस्य जङ्घायां गोली–आहतिः प्राप्ता, रमेश–बाबोः च नेत्रे एकेन छर्रेण आहतिः जाता। एतेषु अवस्थासु रमेश–बाबुः यत्र–तत्र पलायमानः स्थितः। १९ अक्टूबर १९४२ पर्यन्तं पकिलवार, धमदाहा, दुर्गानन्द–पाठशाला कटिहार, जोगबिनी–आद्येषु स्थलेषु शरणं प्राप्नोत्। २० अक्टूबर तं गृह्य न्यग्राहयन्, तथा १६ मई १९४६ पर्यन्तं भागलपुर–केन्द्रीय–कारागारे निरुद्धः आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता