अमेरिकी-आपत्कालीनप्रबन्धनसंस्थायाः कार्यवाहकप्रधानः डेविड रिचर्डसन त्यागपत्रं दत्तवान्
वाशिङ्टन्नगरम्, 18 नवम्बरमासः (हि स) अमेरिका-संघीय-आपत्कालीन-प्रबन्धन-संस्थायाः कार्यवाहक-प्रधानः डेविड रिचर्डसन केवलं षन्मासानन्तरं स्व-पदात् त्यागपत्रं अर्पितवान्। तस्य त्यागः टेक्सास्-जलप्रलय-प्रबन्धनस्य विषये उद्भूतानां आलोचनानां मध्ये जातः। ग
82d170353535bec35da97e1d88cc16fa_736836634.jpg


वाशिङ्टन्नगरम्, 18 नवम्बरमासः (हि स) अमेरिका-संघीय-आपत्कालीन-प्रबन्धन-संस्थायाः कार्यवाहक-प्रधानः डेविड रिचर्डसन केवलं षन्मासानन्तरं स्व-पदात् त्यागपत्रं अर्पितवान्। तस्य त्यागः टेक्सास्-जलप्रलय-प्रबन्धनस्य विषये उद्भूतानां आलोचनानां मध्ये जातः। गृह-सुरक्षा-विभागेन अस्य पुष्टि: कृता। उच्यते यत् रिचर्डसन सोमवासरे प्रभाते एव स्व-त्यागपत्रं समर्पितवान्।

अस्मिन् वर्षे मई-मासस्य 8 दिनाङ्के सः संघीय-आपत्कालीन-प्रबन्धन-संस्थायाः कार्यवाहकः प्रमुखः अभवत् इति सी.बी.एस. समाचार इति वार्तापत्रम् अवदत्। होमलैण्ड-सुरक्षा-सचिव्या क्रिस्टी नोएम इत्येषा स्वस्य पूर्ववर्तिम् केमरन हैमिल्टन इत्येनं अकस्मात् निष्कासयत्। अभिकरणस्य नेतृत्वात् पूर्वं रिचर्डसन, स्वदेशसुरक्षाविभागस्य सामूहिक-विनाशस्य शस्त्राणां निवारणकार्यालयस्य सहायकसचिवः आसीत्।स्वदेशसुरक्षाविभागस्य प्रवक्ता अवदत् यत् एजेन्सी इत्यस्य मुख्यकर्मचारिणी करेन् इवान्स दिसम्बर 1 दिनाङ्के कार्यभारं स्व्यकरोत् इति। प्रवक्ता रिचर्डसन इत्यस्य प्रशंसाम् अकरोत् अपि च व्यक्तिगतक्षेत्रे पुनरागमनात् इति अभिनन्दयत्। रिचर्ड्सन्-वर्यस्य राजिनामा, जुलाई-मासे केंद्रीय-टेक्सस-प्रदेशे प्रावर्त्यमानानां विनाशकारि-जलप्लावनानां विषये संस्थायाः प्रतिक्रियायाः वर्धमान-निन्दायाः मध्ये अभवत्। अस्मिन् जलप्लावने 157 तः अधिकाः जनाः मृताः।

आपदायाः समये सम्प्रेषणस्य अभावात् रिचर्डसन तीव्ररूपेण निन्दितः अभवत्। विमर्शकेषु कैपिटल हिल इत्यत्र विधायकाः आसन्। संस्थायाः-अधिकारिणः अवदन् यत् कार्यवाहकः प्रमुखः घण्टान् यावत् सम्पर्कं कर्तुं न शक्तः इति, येन अन्वेषण-उद्धार-दलानां नियोजनस्य प्रयत्नः जटिलः अभवत् इति। अनेन कारणात्, सः जुलाई-मासे एव काङ्ग्रेस-पक्षस्य समक्षं उपस्थितः भूत्वा स्पष्टीकरणं दातुम् बाध्यः अभवत्। रिचर्डसन इत्यस्य राजिनामा तदा अभवत् यदा संस्थायाः समीक्षा-परिषदः जलप्लावनस्य विषये राष्ट्रपतिं प्रति प्रतिवेदनं समर्पयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता