समर्पणसंघर्षयोः प्रतीक अशोकसिंघलाय विहिपद्वारा भावपूर्णः श्रद्धांजलिः
मीरजापुरम्, 18 नवंबरमासः (हि.स.)। हिन्दूहृदयसम्राजः श्रीरामजन्मभूम्याः आन्दोलनस्य प्रखरनेतृत्वकर्तुः अशोकसिंघलमहाभागस्य पुण्यतिथिः सोमवासरसायं विश्वहिन्दूपरिषद् कार्यालये इम्लहानाथमन्दिरे दक्षिणफाटकस्थाने श्रद्धया सम्मानपूर्वक च निष्पादिता। कार्यक
अशोक सिंघल की पुण्यतिथि पर विहिप पदाधिकारी व कार्यकर्ता।


मीरजापुरम्, 18 नवंबरमासः (हि.स.)।

हिन्दूहृदयसम्राजः श्रीरामजन्मभूम्याः आन्दोलनस्य प्रखरनेतृत्वकर्तुः अशोकसिंघलमहाभागस्य पुण्यतिथिः सोमवासरसायं विश्वहिन्दूपरिषद् कार्यालये इम्लहानाथमन्दिरे दक्षिणफाटकस्थाने श्रद्धया सम्मानपूर्वक च निष्पादिता। कार्यक्रमे विहिपाधिकारिणः कार्यकर्तारश्च तस्याः प्रतिमायां पुष्पाण्यर्प्य हनुमानचालीसापाठं कृतवन्तः।

पुण्यतिथिसमारोहस्य अवसरे विहिपप्रान्तोपाध्यक्षः विद्याभूषण इत्यनेन उक्तं यत् अशोकसिंघलमहाभागः स्वं समग्रजीवनं हिन्दूसमाजस्य सेवायै संगठनस्य च संवर्धनाय समर्पितवान्। पञ्चदश सप्टेम्बर् एकनविंशतिशतके षट्षष्ट्युत्तरविंशतितमे वर्षे आग्रानगरे जातः सिंघलमहाशयः बी एच यू विश्वविद्यालयात् द्विसहस्राधिकपञ्चाशत्तमे वर्षे धातुउद्योगविशेषे अभियान्त्रिकीं डिग्री लब्धवान्। धार्मिककुले वर्धितः सः महर्षिदयानन्दसरस्वतीनाम महानुभावात् सह अनेकमहापुरुषेभ्यः प्रभावितः।

वर्षे 1942 आर एस एस इति संस्थायां संगतिः प्राप्ता यस्यां तस्य समाजसेवायै समर्पणभावः अधिकं प्रबलः जातः। तेन उक्तं यत् वर्षे 1984 दिल्लीनगरे विज्ञानभवने धर्मसंसदं आयोज्य सिंघलमहाभागेन रामजन्मभूम्याः आन्दोलनाय नूतना दिशा दत्ता। सः विहिपस्य अन्तरराष्ट्रीयाध्यक्षपदे प्रायः विंशतिवर्षपर्यन्तं अवस्थितः हिन्दूसमाजस्य एकीकरणे च महत्वपूर्णं योगदानं दत्तवान्।

कार्यक्रमे विभागसंयोजकः प्रवीणः ज‍िलामन्त्री श्रीकृष्णसिंहः जिलसहमन्त्री अभयः जिलसहसंयोजकः पवनः नगराध्यक्षः राजमहेश्वरी नगरोपाध्यक्षः सपना कार्यालयप्रमुखः विजयः नगरसंयोजकः चन्द्रप्रकाशः रणविजयः सोनुः अंकितः हिमांशुः शुभः निर्मलः इति अनेकाः कार्यकर्तारः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार