Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 18 नवंबरमासः (हि.स.)।
असमराज्ये मंगलवासरे दिवंगतगायकस्य जुबिन्गर्गस्य भक्तजनाः तस्य प्रथमजयंतीदिने अश्रुपूर्णनेत्रैः श्रद्धाञ्जलिं अर्पितवन्तः। एषः तस्य त्रिपञ्चाशत्तमः जन्मदिनः आसीत्। तस्य स्मृतयः तस्य स्वरः तस्य गीतानां च गुञ्जा सर्वत्र राज्यमध्ये स्पष्टतया अनुभूयन्ते स्म।
सोनापुरस्थे जुबिनक्षेत्रे काहिलिपारास्थे तस्य निवासे च सोमवासररात्रेः उत्तरार्धात् एव विशालभीड् समायातुम् आरब्धवती। भक्ताः तस्य स्मरणाय गीतानि गातुम् प्रार्थनाः कर्तुं च प्रवृत्ताः अश्रुपूर्णलोचनैः तं प्रणम्य श्रद्धाञ्जलिं दत्तवन्तः। अनेकाः प्रशंसकाः तस्य गीतानि गायतः तं पुनः पुनः स्मरन्तः आसन्। उभयत्र स्थानेषु सहस्रशः जनाः एकत्रिता आसन् येन सर्वदिवसं वातावरणं भावुकतया आविष्टम्।
काहिलिपारास्थे तस्य निवासे तस्य पत्नी गरिमासैकिया अत्यन्तं भावुकतां प्राप्य केक् छित्त्वा तस्मै श्रद्धाञ्जलिं अर्पितवती। अद्य तस्य गृह एव जुबिन्गर्गस्य प्रतिमा प्रतिष्ठापयिष्यते यत् तस्य स्मृतिः सर्वदा अमरां स्थितिं प्राप्नुयात्। तदनन्तरं सोनापुरस्य जुबिनक्षेत्रे अपि विशेषकार्यक्रमाः आयोजिता आसन् यत्र महान् जनसमूहः तस्य संगीतं जीवनं च स्मर्तुं समायातः।
--------------
हिन्दुस्थान समाचार