Enter your Email Address to subscribe to our newsletters

पलामूः, 18 नवंबरमासः (हि.स.)।
मङ्किका विधायकः रामचन्द्रसिंहः मङ्गलवारे पोखरीस्थे छेचनीटोले ओरङ्गा नदीयां उच्चस्तरीय पुलस्य निर्माणस्य आधारशिलां स्थापयामास। अस्य पुलस्य निर्माणेन सतबरवा तस्मात् बेतला राष्ट्रीयउद्यानं गत्वा बरवाडीह नगरं प्रति यावत् दूरी न्यूना भविष्यति। राञ्ची मेदिनीनगर मुख्यमार्गस्य राष्ट्रीयमार्गस्य उन्नतꣳ संयोजनꣳ साक्षात् प्राप्यते।
उल्लेखनीयꣳ यत् अस्य पुलस्य निर्माणस्य अभिलाषा क्षेत्रस्थैः जनैः दीर्घकालं यावत् क्रियमानैव आसीत्। मुख्यमंत्री ग्रामीण सेतु योजना अन्तर्गतं पुलस्य निर्माणकार्यं भविष्यति तथा अस्य कार्यस्य अभिकर्त्री संस्था ग्रामीणविकास विशेषप्रमण्डलस्य कार्यपालक अभियन्ता लातेहार संस्थानमेव अस्ति। निर्माणकार्यात् कार्यकारी संस्था अजीतकुमारद्विवेदी इति।
आधारशिलास्थापनानन्तरं मङ्किका विधायकः अवदत् यत् उच्चस्तरीय पुलस्य निर्माणेन बरवाडीह सतबरवा मुख्यालययोः राञ्ची मेदिनीनगर मुख्यमार्गस्य राष्ट्रीयमार्गेण साक्षात् संयोजनꣳ भविष्यति। पुलस्य निर्माणेन आवागमनस्य साधनानि सुलभानि भविष्यन्ति विकासस्य च द्वाराणि उद्घाटितानि भविष्यन्ति।
निर्माणसंस्थायाः सञ्चालकेन उक्तं यत् वर्षाकालात् पूर्वमेव कार्यं समाप्तुं प्रयत्नः क्रियते। उच्चस्तरीय सेतुना परिसंख्या द्विशतमीटरपर्यन्ता भविष्यति।
तस्मिन् अवसरि बरवाडीह क्षेत्रस्य जिलापरिषदसदस्या संतोषी शेखर, विंशतिसूत्री अध्यक्षः नसीम अन्सारी, विधायकप्रतिनिधिः प्रेमसिंहः, प्रमोदयादवः, मुखिया नीतूदेवी, बिडिसी विनोदयादवः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार