रविन्द्र रविः पूर्व मुख्यमंत्रिणा प्रो प्रेम कुमार धूमलेन सह मेलनमकरोत्
हमीरपुरम्, 18 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता पूर्वमन्त्री च रविंदर सिंह रवी अद्य स्वस्य मण्डलकर्मकारिणीपदाधिकारिभिः सहितः समीरपुरम् आगत्य हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्रिणा भारतीयजनतापक्षस्य वरिष्ठनेता प्रोफेसर प्रेम कुमार धूमलेन
संगठनात्मक विषयों और प्रदेश की मौजूदा राजनीतिक परिस्थिति पर विस्तृत चर्चा हुई


हमीरपुरम्, 18 नवंबरमासः (हि.स.)।

भारतीयजनतापक्षस्य वरिष्ठनेता पूर्वमन्त्री च रविंदर सिंह रवी अद्य स्वस्य मण्डलकर्मकारिणीपदाधिकारिभिः सहितः समीरपुरम् आगत्य हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्रिणा भारतीयजनतापक्षस्य वरिष्ठनेता प्रोफेसर प्रेम कुमार धूमलेन सह शिष्टाचारमिलनम् अकुरुत। अस्मिन् समये संगठनसम्बद्धविषयेषु प्रदेशस्य वर्तमानराजनीतिकपरिस्थितौ च विस्तीर्णा चर्चा अभवत।

रविंदर रवी अवदत् यत् प्रोफेसर धूमल पक्षस्य मार्गदर्शकाः सन्ति तेषां च अनुभवः भारतीयजनतापक्षकार्यकर्तॄणां प्रेरणास्रोतः अस्ति। सः अपि अवदत् यत् भारतीयजनतापक्षः अधोनिम्नस्तरे संगठनस्य सुदृढीकरणाय निरन्तरं प्रयासं करोति तथा एव मण्डलस्तरे सक्रियता वर्ध्यते इति।

प्रोफेसर प्रेम कुमार धूमल अपि मण्डलपदाधिकारीन् प्रति संगठनस्य सुदृढीकरणम् जनतायाः समीपे पक्षनीतिनां प्रेषणम् आगामिचुनावनिमित्तं बूथस्तरे सशक्तं दलं सिद्धीकर्तुम् आह्वानं अकुरुत। ते अवदन् यत् भारतीयजनतापक्षस्य पहचान विकासस्य जनसेवायाश्च नीतिः अस्ति यां प्रत्येककार्यकर्त्रा निरन्तरं प्रगत्यै नयितव्या।

अस्मिन् समये मण्डलाध्यक्षः कार्यकारिण्याः प्रमुखपदाधिकारीणः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार