विश्व बाल दिवस: बाल्यस्य रक्षायाः वैश्विकसंकल्पः
विश्वबालदिवसे (20 नवम्बर) विशेषः - योगेश कुमार गोयलः बालदिवसः केवलं भारतदेशे न, अपि तु विश्वस्य बहुषु राष्ट्रेषु अपि आचर्यते। भारतस्य अन्तः प्रतिवर्षं चतुर्दशे नवम्बरमासस्य दिने बालदिवसः आचर्यते, किन्तु बालकानां प्रति जागरूकतां वर्धयितुं जागतिकस
विश्व बाल दिवस


विश्वबालदिवसे (20 नवम्बर) विशेषः

- योगेश कुमार गोयलः

बालदिवसः केवलं भारतदेशे न, अपि तु विश्वस्य बहुषु राष्ट्रेषु अपि आचर्यते। भारतस्य अन्तः प्रतिवर्षं चतुर्दशे नवम्बरमासस्य दिने बालदिवसः आचर्यते, किन्तु बालकानां प्रति जागरूकतां वर्धयितुं जागतिकस्तरे अयं दिवसः विंशतितमे नवम्बरदिने आचर्यते। एषः दिवसः अस्मान् प्रेरयति यत् बालकानां अधिकाराणां पक्षे वयं वाक्यालयं कुर्मः तान् च प्रवर्धयाम।

अस्य वर्षस्य विषयः मम दिनः मम अधिकाराः इति, यस्य मुख्यसन्देशः अस्ति— सर्वे बालकाः शिक्षां आरोग्यपरिचर्यां सुरक्षा सुरक्षितपर्यावरणं च प्राप्तुं समर्थाः भवन्तु इति तेषां मूलभूताधिकाराणां सुनिश्चितिः कर्तव्या।

जागतिकस्तरे अस्याः आचरणस्य ध्येयम् अस्ति— बालकानां स्वास्थ्यस्य उन्नतिः, तेषां समस्यापरिहारः, तेषां कल्याणाय कार्यसमन्वयः, राष्ट्रान्तरैक्यस्य च संवर्धनम्। १९०-अधिकेषु राष्ट्रेषु बालदिवसस्य आचरनं प्रचलति; कतिपयेषु राष्ट्रेषु दिनाङ्काः भिन्नाः भवन्ति। जनवरीमासादारभ्य डिसेम्बरमासान्तं कस्यचित् राष्ट्रे बालदिवसः आचर्यते एव।

संयुक्तराष्ट्रसभया २० नवम्बर १९५४ तमे वर्षे विश्वबालदिवसः इति घोषिता आसीत्, यस्य हेतुः आसीत्— भिन्नभिन्नदेशीयबालकाः परस्परं संयुक्ततां मैत्रीभावं च संवर्धयन्तु। प्रथमवारं १९५३ तमवर्षे जेनेवास्थितस्य इण्टरनेशनल यूनियन फॉर चाइल्ड वेलफेयर इत्यस्य सहयोगेन विश्वस्तरे बालदिवसः आचरितः।

विश्वस्तरे बालदिवसस्य योजना वीके कृष्णमेननमहाशयस्य कल्पना आसीत्, यां १९५४ तमे वर्षे संयुक्तराष्ट्रसभया स्वीकृता। तेन विश्वस्य सर्वेषु राष्ट्रेषु आव्हानं कृतम् यत् स्वसंस्कृत्या, परम्परया, धर्मेण च अनुकूलं किञ्चन दिनं बालकानां समर्पितं निश्चितव्यं।

यद्यपि बालदिवसस्य प्रारम्भः १९२५ तमे वर्षे जातः, तथापि जागतिकमान्यता तस्य १९५३ तमे वर्षे एव अभवत्।

विश्वबालदिवसस्य माध्यमेन जनान् बालकानां स्वास्थ्यम्, शिक्षणम्, बालश्रमः, अधिकाररक्षा इत्यादिषु जागरूकान् कर्तुं प्रयत्नः क्रियते। प्रचलितं यत् प्रथमं बालदिवसः तुर्कीदेशे आचरितः। पश्चात् बहूनि राष्ट्राणि तस्य अनुगामिनि अभवन्।

विश्वस्य विविधानि राष्ट्राणि भिन्नभिन्नदिनेषु बालदिवसस्य आचरनं कुर्वन्ति—

बहामासु जनवरीप्रथमे शुक्रवारे, ट्यूनीशियायां ११ जनवरी, थायलैण्डे द्वितीयशनौ, कूक्त्वीपसमूहादिषु फरवरीद्वितीयरवौ, म्यान्मारे १३ फरवरी, न्यूज़ीलैण्डे मार्चप्रथमरवौ, बांग्लादेशे १७ मार्च, चीनीताइपे ४ अप्रेल, फिलिस्तीने ५ अप्रेल, बोलिवियायां हैती च १२ अप्रेल, तुर्कीदेशे २३ अप्रेल, मेक्सिकोदेशे ३० अप्रेल, दक्षिणकोरियायां जापाने च ५ मई, स्पेन यूके च मईद्वितीयरवौ, मालदीवेषु १० मई इत्यादयः।

जूनमासप्रथमदिनं चीनस्य बहूनां राष्ट्राणां च बालसंरक्षणदिवसः इति, जुलाईमासे पाकिस्तानः १ तमे दिने, क्यूबा पनामा वेनेज़ुएला च तृतीयरवौ, इत्येवं क्रमशः अगस्तसेप्टेम्बरअक्तूबरनवम्बरडिसेम्बरमासेषु विविधराष्ट्रेषु आचरणं दृश्यते।

अन्ते—

विश्वबालदिवसः अस्मान् उपदिशति यत् बालकानां भविष्यं तेषां वर्तमाने निर्भरति। अतः गुणवत्तायुक्तशिक्षा, शोषणबालश्रमयोः उच्छेदः, प्रतिभापोषणाय अवसराः, सुरक्षितपोषितं च पर्यावरणम्— एतानि सर्वाणि सुनिश्चितव्यानि।

भारतदेशे अपि बालाधिकारसंरक्षणार्थं अनेके नियमाः योजनाः च सन्ति—

बालश्रमनिषेधविनियमनअधिनियमः १९८६, शिक्षार्धिकारअधिनियमः २००९, पॉक्सोअधिनियमः २०१२, मिड्डेमील् आङ्गनवाडी सेवाः च।

यद्यपि राष्ट्राणां दिनाङ्काः भिन्नभिन्नाः भवन्ति, तथापि सर्वत्र बालदिवसस्य मुख्योद्देश्यः एकः एव—

बालकानां अधिकाररक्षा सुरक्षा जागरूकता च सर्वत्र प्रबोधितव्या।

लेखकस्स्वतंत्रटिप्पणीकारः विद्यते

---------------

हिन्दुस्थान समाचार