Enter your Email Address to subscribe to our newsletters

प्रमोद भार्गवः
बिहारे निर्वाचनसमये राष्ट्रीयजनतादलस्य दारुणपराजयस्य अनन्तरं दलनायकस्य लालूप्रसादयादवस्य कुले अधिकारस्पर्धा प्रवृत्ता। लालोः पुत्र्या रोहिण्या आचार्यया तेजस्वीयादवस्य सन्निहितौ सञ्जययादवः रमीजखानः च अस्याः पराजयस्य कारणं निर्दिष्टौ। स्वकुटुम्बे मानसिकविकारः कियत्पर्यन्तं वर्धते इति उदाहरणं दत्त्वा रोहिण्युक्तवती यत् मां निन्दन्तोऽवदन् यत् अहं दूषिता अस्मि पितरं प्रति मम दूषितकिल्ली दत्तवती च अस्मि इति। अस्याः प्रतिदानरूपेण मया कोट्यधिकारं वित्तं निर्वाचनपत्रं च लब्धम् इति निन्दितम्। अद्य मम उदारतायाः विषये खेदो जायते स्म। मम देशस्य सर्वासां कन्यानां प्रति निवेदनं यत् यदि पितृगृहे कोऽपि पुत्रः वा भ्राता वा भवेत् तर्हि पितरं रक्षितुं कदापि न प्रयत्नीयते इति।
लालोः ज्येष्ठः पुत्रः तेजप्रतापयादवः अपि रोहिणेः पक्षे अविरतः स्थितवान्। सः अवदत् यदि भगिन्याः रोहिण्याः माता पिता किमपि मानसिकपीडनं कृतवन्तौ तर्हि तस्याः अन्वेषणं कार्यम्। सः इदं अपि उक्तवान् यत् विश्वासघातकाः भूमौ निपात्य समुत्खाताः भविष्यन्ति इति।
राजनीतौ च राजकीयवंशेषु च दृष्टं यत् यावत् प्रवृत्तिः उन्नत्याः मार्गे भवति तावत् तेषां एकता तिष्ठति। यदा पतनकालः आगच्छति तदा एते कुळसमूहाः भिन्नभावं प्राप्नुवन्ति। स्वभावतत्त्वेनैव प्रकृतिः एतेषु वंशेषु भेदबीजानि आरोपयति। भारतीयलोकतन्त्रभूमौ राजकीयवंशवृक्षाः संवैधानिकसार्वभौमत्वस्य मूलानि दूषयन्ति। काङ्ग्रेसेन सहानेके क्षेत्रीयदला अपि राजकीयउत्तराधिकारस्य वंशवादस्य च संवर्द्धनाय स्पर्धन्ते। भाजपा दलस्य अपि अयं दोषः दृश्यते, वामदला एव अस्याः वृत्तेः अपवादाः मन्यन्ते। अत एव प्रधानमन्त्रिणा नरेन्द्रमोदिना पारिवारिकराजनीतेः मनोवृत्तिम् उपहत्य लोकतन्त्रस्य संविधानस्य च मूलभावनायाः विरोधित्वं निर्दिष्टम्। अयं प्रवाहः सामन्तप्रवृत्तेः पोषकः लोकतान्त्रिकमूल्येभ्यः च हानिकारक इति तेन निर्दिष्टम्।
नूनं वंशपरम्पराविकृतिमूलकमनोनिर्माणेन बहुदलीयव्यवस्था एकतन्त्रीयस्वरूपेण परिवर्त्यते। प्रमुखदला अपि एकध्रुवराजनीतेः निर्माणे प्रवृत्ताः सन्ति। काङ्ग्रेस्दलः समग्रराजनीतिं राहुलगान्ध्यां प्रति केन्द्रितवान्। क्षेत्रीयदला अपि स्वस्वमुख्यानां कुलपरम्परां प्रति। यद्यपि संविधानं बहुदलीयव्यवस्थाम् अवलम्बते तथापि राजनीतिकराजतन्त्रस्य अयं प्रवाहः देशस्य मूलसमस्याभ्यः यथा भूख् अन्यायः असमानता च निवारणे समर्थः न भविष्यति। न च सीमासंरक्षणे अंतरिक्षप्रश्नेषु वा सशक्तः भविष्यति। सहजे प्राप्तो राजकीयउत्तराधिकारः जनमनसि भोगासक्ति मनोविलासं च वर्धयति। प्रजातन्त्रे अयं सामन्तमूल्येषु परिवर्तते।
स्वतन्त्रताया अनन्तरं संविधानस्य आदर्शाः समता स्वतंत्रता न्यायः बन्धुत्वं च देशं दृढं राष्ट्रं कर्तुं स्वीकृताः। किन्तु वर्षे द्विसहस्रपञ्चद्वये प्रथमसामान्यनिर्वाचनकाले काङ्ग्रेसादयः दलाः धर्मजातिप्रमाणिकम् अभ्यर्थिनिर्वाचनं कृत्वा तदादर्शान् अवमानयन्। अद्यापि धर्मजातिभेदाः तिष्ठन्ति। वंशवादवृक्षाः अपि अतिगभीरमूलवत्तराः जाताः ये प्रजातान्त्रिकमूल्यानि तिरस्कुर्वन्ति। वंशवादस्य गहनतां किंचित्प्रमाणेनापि न मापयितुं शक्यते इति बुण्डेलखण्डप्रचलितं वचनं युक्तमेव।
अनन्तरं राजनेतारः अपि वंशवादमार्गे प्रवृत्ताः। लोहियावलम्बिनः अपि यैः वंशवादः दीर्घकालं निन्दितः ते अपि स्वसत्ताकालस्य आगमे स्वयम् वंशवादस्य आश्रिता अभवन्। लालूप्रसादः मुलायमसिंहः रामविलासपास्वानः च अस्यस्य उदाहरणानि। लालोः चारेघोटालेन कारागारवासे लग्नकाले तस्य दले कोऽपि योग्यः नेता न दृश्यतः। अतः निरक्षरा राबरीदेवी एव उत्तराधिकारिणी कृताभूत। ततः पुत्रपुत्र्यः च राजकार्यमध्ये प्रविष्टाः। परन्तु वर्षे द्विसहस्रपञ्चविंशतौ पराजयानन्तरं परिवारकलहः बहिर्गतः।
मुलायमसिंहस्य अपि परिवारः अनेकेभ्यः पक्षेभ्यः राजकार्यमध्ये प्रविष्टः। पुत्रः अखिलेशः मुख्यमंत्री अभूत्। पत्नी दिम्पल् सांसद्। भातृपुत्रौ धर्मेन्द्रः अक्षयः च राजकार्यमध्ये सक्रियौ। एवं रामविलासस्य मृत्योरनन्तरं चिरागस्य हस्ते लोकजनशक्तिपक्षस्य नेतृत्वं गतं। मध्यप्रदेशस्य सिंधियावंशः अपि दीर्घपरम्परावान्। दक्षिणे द्रविडराष्ट्रवादपरम्परा अपि वंशवादेन क्लिष्टा। करुणानिधेः उत्तराधिकारिणः विषये भ्रातृपुत्रयोः मध्ये संघर्षः जातः। स्टालिनः उत्तराधिकारी अभवत्। कनिमोझी अपि सांसद् बभूव।
तृणमूलनेतृमम्ता मायावती च अविवाहिते अपि स्वभ्रातृपुत्रान् अग्रे नयतः। तेलङ्गाने केसीआरकुले उत्तराधिकारविवादः प्राकटितः। महाराष्ट्रे शिवसेनाया विभेदः बालठाकरेः विरासतं दुर्बलां कृतवान्। आन्ध्रदेशे वाईएसआरपरिवारविवादः उत्कटः जातः। शरदपवारस्य दलविभागः अपि महाराष्ट्रराजनीतौ परिवर्तनम् अकरोत्।
एतेन दृश्यते यत् ये वंशवादस्य प्रबलविरोधिनः आसन् ते अपि अस्य अनुयायिनः अभवन्। अतः राजकीयवंशवादः अद्य एकविशेषब्राण्डरूपेण परिवर्तितः। जनतायाः अस्मात् प्रवृत्तेः प्रति जागरूकता आवश्यकम्। इंग्लैण्डराजनीतेः विषये रूसो नाम दार्शनिकः उक्तवान् यत् जनतायाः स्वातन्त्र्यं केवलं निर्वाचनपर्यन्तम् अस्ति। तस्य अनन्तरं तु दुष्टराजनीतिमनसि तद्भ्रान्तिक्रियाचक्रं प्रवर्तते। भारतदेशेऽपि अयं वचनार्थतः सत्यस्य समीपम् अस्ति।
(लेखकः, स्वतंत्रःटिप्पणीकारः अस्ति ।)
---------------
हिन्दुस्थान समाचार