1200 तः अधिक मतदातृवतां मतदेय स्थलानां विभाजनं,वर्धयित्वा 1300 जातानि मतदेय स्थलानि
औरैया, 19 नवंबरमासः (हि.स.)। जिलान्यायाधीशः तथा जिलानिर्वाचनाधिकारिणा डॉ इन्द्रमणित्रिपाठिना कलेक्ट्रेटस्य मानससभागारे बुधवासरे राजनैतिकदलानां प्रतिनिधिभिः सह उपवेशनंकृत्वा मतदेयस्थलानां सम्भाजनसम्बद्धा सूचना साझिकी कृता। ते अवदन् यत् भारतनिर्व
फोटो


औरैया, 19 नवंबरमासः (हि.स.)।

जिलान्यायाधीशः तथा जिलानिर्वाचनाधिकारिणा डॉ इन्द्रमणित्रिपाठिना कलेक्ट्रेटस्य मानससभागारे बुधवासरे राजनैतिकदलानां प्रतिनिधिभिः सह उपवेशनंकृत्वा मतदेयस्थलानां सम्भाजनसम्बद्धा सूचना साझिकी कृता। ते अवदन् यत् भारतनिर्वाचनआयोगस्य निर्देशानुसारं येषु मतदेयस्थलेषु द्वादशशताधिकाः मतदाता उपपञ्जीकृताः आसन् तेषां सर्वेषां मतदेयस्थलानां विभाजनं कृतम्। सुरक्षा भीडव्यवस्थापनं च दृष्ट्वा एकस्मिन् मतदानकेन्द्री अधिकतमं षट् मतदेयस्थलानि एव निर्मितानि भविष्यन्ति इति।

जिलाधिकारी अवदन् यत् पूर्वं जनपदस्य अष्टपञ्चाशताधिकेषु मतदानकेन्द्रेषु एकसहस्रत्रिंशदधिकानि मतदेयस्थलानि आसन्, सम्भाजने कृतएते अद्य त्रिशतसहस्रं कृत्वा विस्तारिता भवन्ति। अस्मिन् बिधूना विधानसभाक्षेत्रे मतदेयस्थलानि चतुःशतानि चत्वारिंशदधिकात् सप्तचत्वारिंशदधिकानि भविष्यन्ति, दिबियापुरे त्रीणि शतानि षट्चत्वारिंशदधिकात् चत्वारि शतानि दशाधिकानि भविष्यन्ति, औरैयास्थाने अनुसूचितजातिनिर्वाचनक्षेत्रे त्रीणि शतानि चतुश्चत्वारिंशदधिकात् चत्वारि शतानि उन्नविंशदधिकानि भविष्यन्ति।

ते स्पष्टीकृतवन्तः यत् सम्भाजनं मजरावारं कृतम् तथा एकस्य कुलस्य सर्वे मतदाता एकस्मिन् एव मतदेयस्थले स्थाप्यन्ते इति सुनिश्चितम्। नूतनसूचौ कश्चन अपि आक्जिलरी मतदेयस्थलः न भविष्यति।

जिलाधिकारी विशेषप्रगाढपुनरीक्षणद्विसहस्रषड्विंशतिः इति प्रक्रियायाः तिथीनां विवरणम् अपि साझिकी कृतम्। बीएलओ नामकाः अधिकृताः दिसंबरमासस्य चतुर्थतिथिपर्यन्तं गृहं गृहं गत्वा गणनापत्राणि वितरिष्यन्ति संग्रहं च करिष्यन्ति, तथा द्विसप्ततितमस्य फरवरीमासस्य दिनाङ्के द्विसहस्रषड्विंशतिः निर्वाचकनामावल्याः अन्तिमप्रकाशनं भविष्यति।

सभायां विविधराजनीतिकदलेभ्यः पदाधिकारिणः प्रशासनिकाधिकारिणः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार