Enter your Email Address to subscribe to our newsletters

नवदेहली, 19 नवंबरमासः (हि.स.)। भारतीयजनतादलस्य (भाजपा) देहली-प्रदेश-अध्यक्षः वीरेंद्रः सचदेवः बुधवासरे झांस्याः वीरांगना राणी लक्ष्मीबायाः जयन्त्यां ताम् भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।
वीरेंद्रः सचदेवः स्वस्य सामाजिक-सञ्चार-जालम् एक्स इति पोष्टे अवदानम् अदात् यत्— मातृभूमेः रक्षणार्थं सम्मानार्थं च स्वप्राणान् न्योछावरयितुं प्रवृत्ता या महान् वीरांगना, अद्वितीयशौर्यसाहसपराक्रम-प्रतिमूर्ति राज्ञीलक्ष्मीबायी, तस्याः जयन्त्यां कोटि-कोटि नमांसि समर्पयामि।
सचदेवेन उक्तं यत्— राणी लक्ष्मीबायाः असाधारण-वीरत्वस्य गाथाः भारतीय-इतिहासे सदा एव प्रेरणास्रोतः भविष्यन्ति, आगामि-पीढीं च गौरवान्विताः करिष्यन्ति।
उल्लेखनीयम् यत्— राणी लक्ष्मीबायाः जन्म 19 नवम्बर् 1828 तमे वर्षे वाराणस्यां जातम्। 1857 तमस्य प्रथम-स्वातन्त्र्य-संग्रामे तया यत् अंग्रेजानां विरुद्धं वीर्येण युद्ध-मोर्चा धारितम्, तत् भारतीय-नारी-शक्तेः सर्वोच्च-प्रतीकत्वेन मान्यते। “खूप् लढी मर्दानी, वह तो झांसी वाली रानी थी” इति पंक्तयः अद्यापि जनानां जिह्वासु वर्तन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता