रायपुरम् : वनवासिनाम् आयवर्धनाय तेषां सर्वांगीण विकासाय च अस्मदीयः सर्वकारः प्रतिबद्धः - मुख्यमंत्री
- छत्तीसगढ़ राज्य लघु वनोपज सहकारी संघो मर्यादितस्य नवनियुक्त अध्यक्ष अथ उपाध्यक्ष इत्येतयोः पदभार ग्रहण कार्यक्रमः रायपुरम्, 19 नवंबरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे रायपुरनगरस्थे वैद्यकीयमहाविद्यालयसभागारे आयोजिते छत्तीसग
छत्तीसगढ़ राज्य लघु वनोपज सहकारी संघ मर्यादित के नवनियुक्त अध्यक्ष और उपाध्यक्ष पदभार ग्रहण कार्यक्रम का आयोजन क‍िया गया


- छत्तीसगढ़ राज्य लघु वनोपज सहकारी संघो मर्यादितस्य नवनियुक्त अध्यक्ष अथ उपाध्यक्ष इत्येतयोः पदभार ग्रहण कार्यक्रमः

रायपुरम्, 19 नवंबरमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे रायपुरनगरस्थे वैद्यकीयमहाविद्यालयसभागारे आयोजिते छत्तीसगढ़राज्यलघुवनोपज व्यापारविकाससहकारिसंघस्य मर्यादितस्य नवनियुक्ताध्यक्षस्य रूपसायसालामस्य उपाध्यक्षस्य यज्ञदत्तशर्मणः च पदभारग्रहणकार्यक्रमे उपस्थितः अभूत्। सः नवदायित्वग्रहणाय अध्यक्षं उपाध्यक्षं च हृदयेन अभिनन्द्य शुभकामनाः दत्तवान्।

मुख्यमन्त्रिणा उक्तम् यत् अध्यक्षरूपेण सलाम इत्यस्मै अत्यन्तमहत्त्वपूर्णा जिम्मेवारी समर्पिता यां सः स्वसंवेदनशीलतया अनुभवेन दक्षतया च उत्कृष्टरीत्या निर्वहिष्यति। ते अब्रुवन् यत् श्रीसालाम स्वयं जनजातीयसमुदायस्य सदस्यः अस्ति तथा समुदायस्य समस्याः अपेक्षाः आवश्यकताः च भिन्नरूपेण अवगच्छति। मुख्यमन्त्रिणा उक्तम् यत् वनवासिनां आयवृद्धये तेषां सर्वाङ्गीणविकासाय च राज्यसरकारा सततं प्रयतते।

ते अब्रुवन् यत् पूर्वप्रधानमन्त्री श्रद्धेयः अटलविहारीवाजपेयी प्रदेशस्थितजनजातीयसमाजोत्थानं दृष्ट्वा एव छत्तीसगढ़राज्यनिर्माणं कृतवन्तः तथा केन्द्रे पृथक् जनजातीयमन्त्रालयस्य स्थापना द्वारा समुदायविकासः नूतनगत्या अन्वितः। वर्तमानप्रधानमन्त्री नरेंद्र मोदी अपि तमेव भावम् उद्दिश्य धरतीआबाग्रामउत्कर्षयोजना पीएमजनमनयोजना च प्रवर्त्य जनजातीयबहुलक्षेत्रेषु उल्लेखनीयानि कार्याणि कृतवन्तः।

मुख्यमन्त्रिणा उक्तम् यत् प्रदेशे तेंदूपत्त्रसंग्राहकेभ्यः देशे सर्वाधिकं मूल्यं दीयते। वनोपजानां मूल्यवर्धनकार्ये विशेषं ध्यानं योज्यते यत् वनवासीजनसमुदायस्य आयवृद्धिः स्यात् तथा तैः वास्तविकं आर्थिकबलं लभ्येत।

वनमन्त्री केदारकश्यपः अवदत् यत् प्रदेशस्य सौभाग्यम् अस्ति यत् छत्तीसगढ़प्रदेशस्य मुखिया विष्णुदेवसायः स्वयं जनजातीयसमुदायात् आगतः अस्ति तथा वनवासीभ्रातृभगिनीनां पीडां कठिनताः आकाङ्क्षाः च हृदयेनावगच्छति। सः अवदत् यत् प्रदेशस्य द्वात्रिंशत् प्रतिशतं जनसंख्या जनजातीयसमुदाएन परिसंयुक्ता च चत्वारिंशदधिकं प्रतिशतं क्षेत्रं वनाच्छादितं अस्ति अतः वनोपज एव वनवासिनां मुख्यजीविकास्रोतः।

ते अवदत् यत् तेंदूपत्त्रं हरासोनं इति उच्यते तथा तदनुरूपं मूल्यं दातुं मुख्यमंत्रीसायेन कृतम्। तेंदूपत्त्रस्य प्रति मानकबोरे मूल्यं चतुरसहस्ररुप्यकात् पञ्चसहस्रपञ्चशतरुप्यकाश्चकार्षीत् येन छत्तीसगढ़ं देशस्य प्रथमं राज्यं जातम्।

वनमन्त्री अवदत् यत् मुख्यमंत्री विष्णुदेवसायेन न केवलं चरणपादुकायोजना पुनः आरब्धा किन्तु अन्याभिः योजनाभिः वनोपजसंग्राहकपरिवाराणां जीवनस्तरवृद्धये प्रभावशाली उपायाः निरन्तरं क्रियमाणाः।

अस्मिन् कार्यक्रमे स्वास्थ्यमन्त्री श्यामबिहारीजायसवाल नानचेयरमैन संजयश्रीवास्तव योगआयोगाध्यक्षः रूपनारायणसिन्हा छत्तीसगढ़आदिवासीस्थानीयस्वास्थ्यपरंपराऔषधीयपादपबोर्डाध्यक्षः विकासमरकाम वक्फबोर्डचेयरमैन डाक्टर सलीमराज वनबलप्रमुखः व्हीश्रीनिवासराव च लघुवनोपजसङ्घस्य सदस्याः प्रदेशस्य सर्वतोआगताः वनोपजसंग्राहकाः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार