मुख्यमंत्री महोदयेन गढवाल-कुमायूँ-मण्डलेषु आध्यात्मिक-आर्थिक-क्षेत्रनिर्माणार्थं मार्गसंकल्पनायाः रूपरेखां सुसिद्धां कर्तुं निर्देशाः प्रदत्ताः
देहरादूनम्, 19 नवंबरमासः (हि.स.)। मुख्यमंत्री पुष्करसिंहधामिना प्रदेशस्य गढ़वाल-कुमायूँयोः उभयोः मण्डलेषु एकं-एकं आध्यात्मिक-आर्थिक-क्षेत्रम् स्थापयितुं विस्तृतकार्ययोजना-नामकं मार्गरूपणं (रोडमैप) शीघ्रं सन्निधातुं निर्देशाः प्रदत्ताः। तथा च अस्य
मुख्यमंत्री पुष्कर सिंह धामी उच्चस्तरीय बैठक लेते।


देहरादूनम्, 19 नवंबरमासः (हि.स.)। मुख्यमंत्री पुष्करसिंहधामिना प्रदेशस्य गढ़वाल-कुमायूँयोः उभयोः मण्डलेषु एकं-एकं आध्यात्मिक-आर्थिक-क्षेत्रम् स्थापयितुं विस्तृतकार्ययोजना-नामकं मार्गरूपणं (रोडमैप) शीघ्रं सन्निधातुं निर्देशाः प्रदत्ताः। तथा च अस्य योजनायाः कार्यं अस्मिन् एव वित्तीयवर्षे स्थलीयस्तरे (धरातले) आरम्भनीयम् इति अपि उक्तम्।

बुधवासरे मुख्यमंत्री-निवासे उच्चस्तरीय-समितेः अधिवेशने मुख्यमंत्री द्वारा अधिकाऱ्यः प्रति एते निर्देशाः दत्ताः। तेन उक्तम्— एषा पहलः उत्तराखण्डं वैश्विक-आध्यात्मिक-सांस्कृतिक-पर्यटन-केंद्ररूपेण प्रतिष्ठापयितुं महदुपक्रमः भविष्यति। अस्य परियोजनान्तर्गतं धार्मिक-सांस्कृतिक-प्राकृतिक-धरोहराणां संरक्षणं, तीर्थस्थानानां तेषां च उपवन-प्रदेशानां समग्रविकासः करणीयः। अस्य फलस्वरूपं स्थानीयं युवा-वर्गः नूतन-रोजगार-संभावनाः अपि प्राप्स्यति तथा राज्यस्य अर्थव्यवस्था अपि नूतन-वегं प्राप्तुं शक्नोति। तेन एव उच्यते— अस्य योजनायाः अन्तर्गतः योग-ध्यान-आयुर्वेद-प्राकृतिकचिकित्सा, स्थानीय-हस्तशिल्प, पर्वतीय-उत्पादाः, सांस्कृतिक-आयोजनानि च प्रोत्साहितव्यानि। अस्य उपक्रमस्य परिणामतः राज्यस्य पर्यटन-परिदृश्यं विशेषतः समृद्धं भविष्यति तथा उत्तराखण्डस्य ‘आध्यात्मिक-राजधानी’ इति प्रतिष्ठा अपरं बलेन दृढा भविष्यति।

मुख्यमंत्रीना शीतकालीन-यात्रा-व्यवस्थां सुदृढीकरणाय अपि बलं दत्तम्। तेन उक्तं— राज्यस्य शीतकालीन-स्थानेषु मूलभूत-सुविधानां विस्तारः, यात्रायाः सुगमता, निवास-व्यवस्था, परिवहन-सुरक्षा व्यवस्थाः च सुदृढाः क्रियन्तां, येन अधिकपर्यटकाः राज्यस्य प्राकृतिक-सांस्कृतिक-विविधतां अनुभवितुं शक्नुः। शीतकालीन-यात्रा-स्थलानां व्यापक-प्रचारार्थं पारम्परिक-अधुनिक-माध्यमैः पर्यटन-संभावनाः देश-विदेशयोः प्रेषणीयाः।

मुख्यमंत्री अवदत्— अस्माकं लक्ष्यं पर्यटनवृद्धिं, जन-सामान्यस्य जीवन-स्तरस्य उन्नतिं, राज्यस्य प्राकृतिक-आध्यात्मिकन्यासानां संरक्षणं च कृत्वा सततविकासं साधयितुं प्रवर्तितुम्। अतः योजनानां स्थलीय-कार्यान्वयनार्थं दृढ-कार्यनीतिः तथा समयबद्ध-निरीक्षणं सुनिश्चितव्यम्।

अधिवेशने वर्चुअल-माध्यमेन पर्यटनमन्त्री सतपाल-महाराजः अपि सम्बद्धाः। तस्मिन्नेव उपस्थिताः बद्री-केदार-मन्दिर-समितेः अध्यक्षः हेमन्तद्विवेदी, मुख्यसचिवः आनन्दर्‍बर्द्धनः, प्रमुखसचिवः आर.के. सुधांशुः, डॉ. आर. मीनाक्षीसुन्दरम्, सचिवः शैलेशबगोली, धीरजसिंहगर्ब्यालः, स्थानिक-आयुक्तः अजयमिश्रः, अपरसचिवः अभिषेकरोहिलः तथा अन्ये सम्बद्धाधिकारिणः।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता