मुख्यमन्त्रिणा पूर्वप्रधानमन्त्रिण्याः इन्दिरा-गान्ध्याः जयन्त्यां पुष्पाञ्जलिः अर्पिता
शिमला, 19 नवंबरमासः (हि.स.)। मुख्यमन्त्रिणा ठाकुरः सुखविन्द्रः सिंहः सुक्खू अद्य अत्र ऐतिहासिक-रिज् स्थले भारतस्य प्रथम-स्त्रीप्रधानमन्त्रिणः इन्दिरागान्ध्याः जयन्त्यां ताम् पुष्पाञ्जलिं समर्पिता। मुख्यमन्त्रिणा इन्दिरा-गान्ध्याः राष्ट्र-विकासे य
मुख्यमंत्री सुक्‍खू पूर्व प्रधानमंत्री इंदिरा गांधी की जयंती पर पुष्पाजंलि अर्पित करते हुए।


शिमला, 19 नवंबरमासः (हि.स.)। मुख्यमन्त्रिणा ठाकुरः सुखविन्द्रः सिंहः सुक्खू अद्य अत्र ऐतिहासिक-रिज् स्थले भारतस्य प्रथम-स्त्रीप्रधानमन्त्रिणः इन्दिरागान्ध्याः जयन्त्यां ताम् पुष्पाञ्जलिं समर्पिता।

मुख्यमन्त्रिणा इन्दिरा-गान्ध्याः राष्ट्र-विकासे योगदानं स्मृत्य उक्तम्— तस्याः दूरदर्शिनः निर्णयाः भारतं दृढं आधारं दत्तवन्तः सशक्तं च कृतवन्तः।मुख्यमन्त्रिणा उक्तम्— दरिद्र्यान् नाशं, आर्थिक-सुधारं, बाङ्कानां राष्ट्रियीकरणं, कृषिउत्पादनस्य वृद्धिं, रोजगार-निर्माणं, सामाजिक-सशक्तीकरणं च तस्या भूमिका अतुलनीया आसीत्। सा देशस्य एकता-अखंडता च रक्षितुं स्वजीवनं बलिदानं कृतवती।

अस्मिन् अवसरे स्वास्थ्य-परिवार-कल्याणमन्त्री डॉ. (कर्नल) धनीरामः शाण्डिल्, पंचायत-राज्यमन्त्री अनिरुद्धः सिंहः, कांग्रेस-अध्यक्षा प्रतिभा सिंह, उपमुख्यसचेतकः केवलः सिंहः पठानिया, नगर-निगम-शिमला-महानगराध्यक्षः सुरेन्द्रः चौहान, उपायुक्तः अनुपमः कश्यप च अन्ये गण्यमान्यः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता