मुख्यमंत्री साहिबी नद्यास्तीरे उसितक्षेत्राणाम् अकरोत् भ्रमणम्
नवदिल्ली, 19 नवंबरमासः (हि.स.)।दिल्लीमुख्यमंत्रिणी रेखा गुप्ता बुधवासरे साहिबी नदीकूलस्थितप्रदेशानां निरीक्षणं कृतवती। सा स्थानीयजनानां समस्याः श्रुतवती तथा अधिकाऱ्यः जलभरस्य शौचतायाः मार्गदीपव्यवस्थायाश्च त्वरितसुधारणाय निर्देशान् दत्तवती। साहिबी
साहिबी नदी के किनारे स्थित क्षेत्रों का बुधवार को दौरा  करते मुख्यमंत्री रेखा गुप्ता, साथ में सांसद भाजपा सासंद प्रवीण खंडेलवाल


नवदिल्ली, 19 नवंबरमासः (हि.स.)।दिल्लीमुख्यमंत्रिणी रेखा गुप्ता बुधवासरे साहिबी नदीकूलस्थितप्रदेशानां निरीक्षणं कृतवती। सा स्थानीयजनानां समस्याः श्रुतवती तथा अधिकाऱ्यः जलभरस्य शौचतायाः मार्गदीपव्यवस्थायाश्च त्वरितसुधारणाय निर्देशान् दत्तवती। साहिबी नदी दिल्लीप्रदेशे मुख्यतया नजफगढ़ ड्रेन इति नाम्ना प्रसिद्धा। सा हरियाणाराज्यात् दिल्लीं प्रविश्य नजफगढ़प्रदेशं गत्वा वजीराबादप्रदेशस्य समीपे यमुना नदीं संगच्छति।

मुख्यमंत्रिणी एक्स इत्यत्र प्रकाशितवती यत् नदीजलस्य मार्गे एव आगमनात् अत्र मार्गः पुनः पुनः विनश्यति। तया निर्देशः दत्तः यत् मार्गस्य पार्श्वे दृढा प्राचीरनिर्माणं क्रियेत यतः जलं मार्गं प्रति न प्रवहति। सा अवदत् यत् स्वच्छदिल्ली प्रदूषणनियन्त्रणं च लक्ष्यीकृत्य अस्माकं सरकार युद्धस्तरे कार्यं कुर्वन्ति। सर्वेषां प्रदेशानां प्राथमिकआवश्यकतानां विचारं कृत्वा विकासकार्याणि निरन्तरं प्रवर्तन्ते।

तया उक्तं यत् विकसितदिल्ली हरितदिल्ली स्वच्छदिल्ली इति एव अस्माकं संकल्पः अस्ति तथा अस्मिन्नेव दृष्टिकोणे विकसितदिल्लीनिर्माणकार्ये वयं निरतः स्मः। मुख्यमंत्रिणः भ्रमणे समये भाजपा सांसदः प्रवीण खंडेलवाल विधायकः करनैलसिंह च उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार