मुख्यमंत्री डॉ. यादवो महती वीरांगना रानी लक्ष्मीबाई इत्यस्याः जयंत्यां विहितो नमस्कारः
भाेपालम्, 19 नवंबरमासः (हि.स.)।मातृभूमेः गौरवस्वाभिमानयोः संरक्षणार्थं प्राणान् उत्सृज्य यशःप्राप्ता रानी लक्ष्मीबायी आज बुदवारदिने जन्मजयन्तीं प्राप्नोति। अस्मिन् अवसरे मुख्यमंत्री डॉ मोहन यादव वीराङ्गना रानी लक्ष्मीबाय्यम् अनुस्मरन् ताम् विनम्रेण
मुख्यमंत्री डॉ. यादव ने महान वीरांगना रानी लक्ष्मीबाई की जयंती पर किया नमन


भाेपालम्, 19 नवंबरमासः (हि.स.)।मातृभूमेः गौरवस्वाभिमानयोः संरक्षणार्थं प्राणान् उत्सृज्य यशःप्राप्ता रानी लक्ष्मीबायी आज बुदवारदिने जन्मजयन्तीं प्राप्नोति। अस्मिन् अवसरे मुख्यमंत्री डॉ मोहन यादव वीराङ्गना रानी लक्ष्मीबाय्यम् अनुस्मरन् ताम् विनम्रेण प्रणामेन सम्मानितवन्तः।

मुख्यमंत्री डॉ यादव सोशलमीडियायाः एक्स इति माध्यमे स्वसन्देशे लिखितवन्तः — अदम्यसाहसस्य राष्ट्रभक्तेः स्वाभिमानस्य च प्रतिमूर्तिः महावीराङ्गना रानी लक्ष्मीबायी जयन्तौ मया कोटिकोटिनमस्काराः समर्प्यन्ते। भवान्या रणभूमौ आङ्ग्लैः विरुद्धं धैर्येण पराक्रमेण च कृतः आरपारसंघर्षः समग्रं देशं स्वातन्त्र्यलाभाय एकत्रीकृतवान् 1857 वर्षस्य क्रान्तिं च नूतनदिशं प्रदत्तवान्। भवत्या वीरतापूर्णं जीवनं सर्वेषां नः अनुकरणीयं प्रेरणादायकं च अस्ति।

---------------

हिन्दुस्थान समाचार