Enter your Email Address to subscribe to our newsletters

२० नवम्बर १९५५ इति दिवसः भारतीयक्रीड़ाजगतः एकः स्वर्णमयं अध्यायः अभवत्। अस्मिन् एव दिने महाबल्लवीयः पॉली उमरीगर इति बल्लेबाजः न्यूज़ीलैण्ड्-विरुद्धं जातेषु परीक्षणक्रीडासु भारतस्य पक्षतः प्रथमं द्विशतकम् आरोप्य नवाम् उपलब्धिं संप्राप्तवान्। अस्याः पार्याः महत्त्वं तत्काले एव न केवलं भारतस्य क्रीडाशक्तेः प्रमाणरूपेण स्थितम्, अपितु भाविनां पीढीनामपि नूतनमानक-निर्णयकारणं जातम्।
भारतदेशेन स्वः प्रथमं परीक्षणक्रीडाम् *२५ जून् १९३२* इति दिने लॉर्ड्स्-मैदानस्य उपरि क्रीडितम्, किन्तु परीक्षणक्रीडायां द्विशतकस्य उपलब्धिः दीर्घकालं प्रतीक्षाम् आसीत्। प्रायः २३ वर्षात् अनन्तरं उमरीगर-महाशयेन अस्य बहु प्रतीक्षितस्य लक्ष्यस्य सिद्धिः प्राप्ता। तस्मिन् काले भारतीयक्रिकेट् अल्पसाधनैः पीडितम् आसीत्, किन्तु उमरीगर-प्रभृतयः दक्षबल्लवीयाः देशस्य दिगन्ते अन्तर्राष्ट्रीयस्तरे स्वीयं स्थानं दृढतया स्थापितवन्तः।
सुनीलगावस्करः, सचिन्तेन्दुलकरः, विराट्कोहली इत्येतेषां महाक्रीडकानां आगमात् पूर्वम् भारतीयक्रिकेटस्य अनेकानि महत्वपूर्णानि अभिलेखानि पॉली उमरीगरस्य नाम आसीत्। तस्य एषः द्विशतकः भारतीयक्रीडाविकासस्य मार्गनिर्धारणे एकः निर्णायकः क्षणः अभवत्। उमरीगरस्य सा ऐतिहासिकी पारी अद्यापि भारतीयपरीक्षणक्रीडायाः आधाररूपे भवति, सर्वेषां महत्त्वपूर्णेषु क्षणेषु एकः मत्वान्वितः क्षणः इति परिगण्यते।
महत्वपूर्ण घटनाक्रमः
१८१५— यूरोपदेशे शान्तिव्यवस्थां स्थापयितुं रूस-प्रशिया-आस्ट्रिया-इंग्लैण्ड् इत्येतैः संयुक्तं ऐक्यं कृतम्।
१८२९— रूसदेशस्य निकोलायेव-सेवेस्तोपोल् प्रदेशाभ्यां यहूद्याः निष्कासिताः।
१८६६ — वांशिग्टन्-नगरि (अमेरिका) मध्ये हावर्ड्-विश्वविद्यालयस्य स्थापना।
१९१७— युक्रेन-गणराज्यस्य घोषणाम्।
१९१७ — कोलकाता-नगरे बोस-अनुसन्धान-संस्थानस्य स्थापना।
१९४२ — ब्रिटिशसेनया लीबियादेशस्य राजधानी बेनगाजी पुनः अधिकारिता।
१९४५— जापानदेशस्य अमेरिकायाः समक्षं पूर्णसमर्पणम् तथा द्वितीयविश्वयुद्धस्य समाप्तिः।
१९४९ — इज़राएल्-देशे यहूद्याः जनसंख्या दशलक्षं प्राप्ता।
१९५५— पॉली उमरीगरः न्यूज़ीलैण्ड्-विरुद्धं परीक्षणक्रीडायां प्रथमं द्विशतकं कृतवान्।
१९६८ — अमेरिका नेवाडा-प्रदेशे परमाणुपरीक्षणं कृतम्।
१९८१— बुरुण्डी-देशे संविधानस्वीकारः।
१९८१— भास्कर उपग्रहः प्रक्षिप्तः।
१९८५ — माइक्रोसॉफ्ट् विण्डोज् 1.0उद्घोषितम्।
१९९४ — अंगोला-सरकारा यूनिटा-विद्रोहिभिः सह लुसाका-नगरि शान्तिसन्धिं कृतवती।
१९९७ — अमेरिकीय-अन्तरिक्षयानं 'कोलम्बिया' सफलतया प्रक्षिप्तम्।
१९९८ — अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थाने प्रथमं माड्यूल् *जारया* निर्गच्छति।
२००२— अटलान्टिक्-महासागरे स्पेन्-तटात् १५० मील् दूरं ‘प्रेस्टीज्’ इति तेलटङ्करं निमग्नम्।
२००३ — इस्ताम्बूल्-नगरि (तुर्की) बमविस्फोटे २७ जनानां मृत्युः।
२००७— पाकिस्ताने राष्ट्रिय-प्रान्तीय-सदनानां निर्वाचनकार्यक्रमं प्रकाशितम्।
२००८ — मालिगाँव्-विस्फोटप्रकरणे सर्वे १० अभियुक्ताः मकोका-अभियोगेन आरोपिताः।
२००८— अदन-खाड्यां भारतीय-नौकेभ्यः रक्षणार्थं एकं विध्वंसकं नौकायानं प्रेषितम्।
२०१५— माली-देशस्य राजधानी बमाको-नगरे १९ व्यक्तयः बन्धकत्वेन हताः।
२०१६ — पी. वी. सिन्धुः चाइना ओपन सुपर सिरीज़् मध्ये प्रथमं खिताबं प्राप्तवती।
जन्मानि
१७५० — टीपू सुल्तानः, मैसूरदेशस्य शासकः।
१९१६ — अहमद् नदीम क़ासमी, विख्यातः शायरः।
१९२९— मिल्खा सिंहः, ‘फ्लाइङ् सिक्ख्’ इत्याख्यताः भारतस्य विख्यातः धावकः।
१९३४— जनरल् अजयसिंहः, असमराज्यस्य राज्यपालः।
१९३६ — शुरहोज़ेलि लिजित्सु, नागा पीपुल्स् फ्रण्ट्-संबद्धः राजनेता।
१९८९ — बबिता फोगाट्, भारतीयमहिला-मल्लयोध्री।
निधनानि
१८६३ — लॉर्ड् एल्गिन् प्रथमः, भारतस्य वैसरायः।
१९६९ — वायलेट् अल्वा, अधिवक्ता-लेखिका-राजनीतिज्ञा।
१९८4 — एम. एन. कौल्, तृतीयलोकसभायाः महासचिवः।
१९८४ — फैज़् अहमद् फैज़्, विख्यातः शायरः।
१९८९ — हीराबाई बरोडेक्कर्, किरानाघराणस्य शास्त्रीयगायिका।
२००९ — श्यामबहादुरवर्मा, बहुविषय-विद्वान्-कविः।
२०१४ — निर्मला ठाकुर, विख्यातकवयित्री।
२०१७ — प्रियरञ्जनदासमुन्सी, वरिष्ठः काङ्ग्रेस्-नेता, पूर्व-AIFF-अध्यक्षः।
महत्त्वपूर्ण दिवसाः
राष्ट्रीयपुस्तकदिवसः (सप्ताहः)
नवजातशिशुदिवसः (सप्ताहः)
राष्ट्रीयौषधिदिवसः (सप्ताहः)
विश्वशौचालयदिवसः
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता