Enter your Email Address to subscribe to our newsletters




नव दिल्ली, 19 नवंबरमासः (हि.स.)।
देशस्य प्रथमा महिला प्रधानमन्त्री इन्दिरा गांधी इत्यस्याः अष्टोत्तरशताधिकाष्टम्यां जन्मजयन्त्याम् अङ्कितायां कांग्रेसस्य शीर्षनेतृत्वेन तां स्मरन् पुष्पाञ्जलिं समर्प्य नमस्काराः कृताः। कांग्रेसाध्यक्षः मल्लिकार्जुन खरगे कांग्रेससंसदीयदलाध्यक्षा सोनिया गांधी लोकसभायां विपक्षनेता राहुल गांधी च शक्तिस्थलम् आगत्य इन्दिरा गांधी स्मारके पुष्पाञ्जलिं समर्पितवन्तः। तस्मिन् अवसरस्थिति बहवः वरिष्ठाः कांग्रेसनेतारः कार्यकर्तारश्च उपस्थिताः आसन्।
कांग्रेसाध्यक्षेन खरगेन एक्सपोस्टु लेखे उक्तम् यत् आजीवनसंघर्षस्य साहसस्य कुशलनेतृत्वस्य च अद्वितीयं रूपं भवति इन्दिरा गांधी तस्यै कोटिकोटिनमस्काराः। राष्ट्रस्य एकताः अखण्डता च रक्षणाय तया दृढनेतृत्वेन दूरदर्शितया च कृतानि उपायाः भारतस्य विश्वस्तरे विशिष्टां प्रतिष्ठां विधायित्वा। तस्याः जीवनं कर्म च अद्यापि सर्वेषां नः प्रेरणास्रोतं भवति।
राहुलगांधिना अपि एक्सपोस्टु लेखे लिखितम् यत् मम दारिका इन्दिरा गांधी महाभागा मम एतां शिक्षा अदात् यत् भारतस्य कृते निर्भयतया निर्णयाः कर्तव्याः सर्वासु परिस्थितिषु देशहितं सर्वोपरि स्थापनीयम्। तस्याः साहसः देशभक्तिः च अद्यापि मां अन्यायस्य विरुद्धं दृढतया स्थितुं साहसं ददाति।
---------------
हिन्दुस्थान समाचार