Enter your Email Address to subscribe to our newsletters

नवदेहली, 19 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् राष्ट्रीय-प्रौद्योगिकी-संस्थानम् (एन॰आई॰टी॰) इत्यादयः उच्च-प्रौद्योगिकी-शैक्षणिक-संस्थानानि देशे आदर्श-डिजिटल-ग्रामाणां निर्माणे अत्यन्तम् उपकारकं योगदानं दातुं शक्नुवन्ति। एते संस्थानानि सरलानि प्रौद्योगिकी-समाधानानि विकसित्य ग्राम्य-प्रदेशेषु प्रौद्योगिक्याः सुलभताम् सुनिश्चितुं, जनान् डिजिटल-कौशल-विकासेन प्रशिक्षयितुं तथा उद्योगैः सह सहयोगं कृत्वा ग्रामेषु श्रेष्ठ-सुविधानां विकासं शीघ्रीकृतुं समर्थानि भवन्ति।
राष्ट्रपतिः बुधवासरे एन॰आई॰टी॰-दिल्ली संस्थानस्य पञ्चमे दीक्षान्त-समारोहस्य सम्बोधने तद् अवोचत्। सा अवदत् यत् “डिजिटल-इण्डिया”-अभियानेन देशे प्रौद्योगिकी जनानां मध्ये प्राप्यतां दत्तवती, अनेकेषां अवसराणां नूतन-द्वाराणि अपि उद्घाटितानि। सा अवदत् यत् सरकारः ग्राम्य-प्रदेशेषु द्रुत-इण्टरनेट्-सेवा, डिजिटल-सेवा, आधुनिक-प्रौद्योगिकी-सुविधा-प्रसारणार्थं निरन्तरं प्रयासं करोति, येन प्रत्येकः नागरिकः समान-अवसरैः लाभितः स्यात्।
राष्ट्रपतिः एन॰आई॰टी॰-दिल्ली-विश्वविद्यालयस्य उपलब्धीः प्रशस्य तद् अब्रवीत् यत् अल्पे काले एव अस्य संस्थानस्य राष्ट्रीयस्तरे विशेषः ख्यातिः स्थापिताऽस्ति। सा अवदत् यत् एन॰आई॰टी॰-दिल्ली संस्थानम् आधुनिक-आधारभूत-संरचना-विकासे, शैक्षणिक-उत्कृष्टता-वर्धने, बहुविषयक-शिक्षण-प्रवर्धने, अनुसन्धानस्य प्रोत्साहने च उल्लेखनीयम् कार्यं करोति। नवोन्मेषस्य, उद्योग-सहकारस्य, कौशल-आधारित-अधिगमस्य च क्षेत्रेषु अपि एतत् संस्थानम् शीघ्रगत्या अग्रे गच्छति, येन छात्राणां भावी-चुनौतिषु सज्जता सुनिश्चितुं शक्यते।
सा अवदत् यत् एन॰आई॰टी॰-दिल्ली संस्थाने उद्यमिताप्रवर्धनार्थं छात्र-शिक्षकयोः कृते “स्टार्ट्-अप्-केंद्रम्” स्थापितम् अस्ति। एतत् केंद्रं नवीन-चिन्तनान् दिशां दातुं, संसाधन-सम्पादनं कर्तुं, आवश्यकं मार्गदर्शकं च प्रदानं कर्तुं सहायकम् अस्ति। तदनन्तरं सा उक्तवती यत् संस्थाने ‘इन्क्यूबेशन-केन्द्रं’ अपि स्थापितुं प्रचलति, यत् छात्राणां नवोन्मेषान् व्यवहारिक-व्यवसाय-आदर्शे परिवर्तयितुं महत्वपूर्णं योगदानं दास्यति। सा आशां बबन्ध कि एते प्रयासाः स्व-रोजगार-वृद्धौ, छात्र-शक्तिकरणे च अत्यन्तं सहायकाः भविष्यन्ति।
राष्ट्रपतिः अवदत् यत् देशः विकसित-भारत-लक्ष्यस्य प्राप्त्यर्थं शीघ्रगत्या गच्छति, यस्मिन् आर्थिक-विकासः, समावेशी-विकासः, पर्यावरण-रक्षणम्, प्रौद्योगिकी-प्रगति च प्रमुखाः अङ्गानि सन्ति। सा “डिजिटल-इण्डिया”, “मेक्-इन्-इण्डिया”, “स्टार्ट्-अप्-इण्डिया”, “स्किल्-इण्डिया”, “सुगम्य-भारत-अभियान”, “उन्नत-भारत-अभियान” इत्यादीनां सरकारी-पहलानां उल्लेखं कृत्वा उक्तवती यत् जन-सहभागितया भारतं शीघ्रं स्व-लक्ष्यं प्राप्स्यति।
सा छात्रान् प्रति अवदत् यत् ते निरन्तरं शिक्षणम् अनुवर्तयन्तु, अनुसन्धानं प्रवर्धयन्तु, नवोन्मेषं जीवनस्य अविभाज्य-अङ्गं कुर्वन्तु च। सा अवदत्—“सत्य-प्रगतेः परिमाणं समाजे सकारात्मक-प्रभाव-सृष्टिः एव।” सतत्-ऊर्जा-प्रणाली-विकासः, सुलभ-प्रौद्योगिकी-निर्माणम्, ग्राम्य-वंचित-समुदायानां कृते समाधान-निर्माणं वा—यत् किमपि कार्यं, तेन असमानतायाः न्यूनीकरणं, जनजीवनस्य उत्कर्षः च साध्यः स्यात्। सा विश्वासं प्रकटितवती यत् एन॰आई॰टी॰-दिल्ली-विद्यार्थिनः स्व-योगदानेन संस्थानं राष्ट्रं च गौरवितं करिष्यन्ति।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता