आदर्श-डिजिटल-ग्राम-निर्माणे एन॰आई॰टी॰-प्रभृतयः संस्थानानि महत्वपूर्ण-भूमिकां वहितुं शक्नुवन्ति” इति राष्ट्रपतिः अवदत्
नवदेहली, 19 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् राष्ट्रीय-प्रौद्योगिकी-संस्थानम् (एन॰आई॰टी॰) इत्यादयः उच्च-प्रौद्योगिकी-शैक्षणिक-संस्थानानि देशे आदर्श-डिजिटल-ग्रामाणां निर्माणे अत्यन्तम् उपकारकं योगदानं दातुं शक्नुवन्ति।
राष्ट्रपति द्रौपदी मुर्मु बुधवार को एनआईटी दिल्ली के पांचवें दीक्षांत समारोह के दौरान एक छात्र को डिग्री प्रदान करती हुईं।


नवदेहली, 19 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् राष्ट्रीय-प्रौद्योगिकी-संस्थानम् (एन॰आई॰टी॰) इत्यादयः उच्च-प्रौद्योगिकी-शैक्षणिक-संस्थानानि देशे आदर्श-डिजिटल-ग्रामाणां निर्माणे अत्यन्तम् उपकारकं योगदानं दातुं शक्नुवन्ति। एते संस्थानानि सरलानि प्रौद्योगिकी-समाधानानि विकसित्य ग्राम्य-प्रदेशेषु प्रौद्योगिक्याः सुलभताम् सुनिश्चितुं, जनान् डिजिटल-कौशल-विकासेन प्रशिक्षयितुं तथा उद्योगैः सह सहयोगं कृत्वा ग्रामेषु श्रेष्ठ-सुविधानां विकासं शीघ्रीकृतुं समर्थानि भवन्ति।

राष्ट्रपतिः बुधवासरे एन॰आई॰टी॰-दिल्ली संस्थानस्य पञ्चमे दीक्षान्त-समारोहस्य सम्बोधने तद् अवोचत्। सा अवदत् यत् “डिजिटल-इण्डिया”-अभियानेन देशे प्रौद्योगिकी जनानां मध्ये प्राप्यतां दत्तवती, अनेकेषां अवसराणां नूतन-द्वाराणि अपि उद्घाटितानि। सा अवदत् यत् सरकारः ग्राम्य-प्रदेशेषु द्रुत-इण्टरनेट्-सेवा, डिजिटल-सेवा, आधुनिक-प्रौद्योगिकी-सुविधा-प्रसारणार्थं निरन्तरं प्रयासं करोति, येन प्रत्येकः नागरिकः समान-अवसरैः लाभितः स्यात्।

राष्ट्रपतिः एन॰आई॰टी॰-दिल्ली-विश्वविद्यालयस्य उपलब्धीः प्रशस्य तद् अब्रवीत् यत् अल्पे काले एव अस्य संस्थानस्य राष्ट्रीयस्तरे विशेषः ख्यातिः स्थापिताऽस्ति। सा अवदत् यत् एन॰आई॰टी॰-दिल्ली संस्थानम् आधुनिक-आधारभूत-संरचना-विकासे, शैक्षणिक-उत्कृष्टता-वर्धने, बहुविषयक-शिक्षण-प्रवर्धने, अनुसन्धानस्य प्रोत्साहने च उल्लेखनीयम् कार्यं करोति। नवोन्मेषस्य, उद्योग-सहकारस्य, कौशल-आधारित-अधिगमस्य च क्षेत्रेषु अपि एतत् संस्थानम् शीघ्रगत्या अग्रे गच्छति, येन छात्राणां भावी-चुनौतिषु सज्जता सुनिश्चितुं शक्यते।

सा अवदत् यत् एन॰आई॰टी॰-दिल्ली संस्थाने उद्यमिताप्रवर्धनार्थं छात्र-शिक्षकयोः कृते “स्टार्ट्-अप्-केंद्रम्” स्थापितम् अस्ति। एतत् केंद्रं नवीन-चिन्तनान् दिशां दातुं, संसाधन-सम्पादनं कर्तुं, आवश्यकं मार्गदर्शकं च प्रदानं कर्तुं सहायकम् अस्ति। तदनन्तरं सा उक्तवती यत् संस्थाने ‘इन्क्यूबेशन-केन्द्रं’ अपि स्थापितुं प्रचलति, यत् छात्राणां नवोन्मेषान् व्यवहारिक-व्यवसाय-आदर्शे परिवर्तयितुं महत्वपूर्णं योगदानं दास्यति। सा आशां बबन्ध कि एते प्रयासाः स्व-रोजगार-वृद्धौ, छात्र-शक्तिकरणे च अत्यन्तं सहायकाः भविष्यन्ति।

राष्ट्रपतिः अवदत् यत् देशः विकसित-भारत-लक्ष्यस्य प्राप्त्यर्थं शीघ्रगत्या गच्छति, यस्मिन् आर्थिक-विकासः, समावेशी-विकासः, पर्यावरण-रक्षणम्, प्रौद्योगिकी-प्रगति च प्रमुखाः अङ्गानि सन्ति। सा “डिजिटल-इण्डिया”, “मेक्-इन्-इण्डिया”, “स्टार्ट्-अप्-इण्डिया”, “स्किल्-इण्डिया”, “सुगम्य-भारत-अभियान”, “उन्नत-भारत-अभियान” इत्यादीनां सरकारी-पहलानां उल्लेखं कृत्वा उक्तवती यत् जन-सहभागितया भारतं शीघ्रं स्व-लक्ष्यं प्राप्स्यति।

सा छात्रान् प्रति अवदत् यत् ते निरन्तरं शिक्षणम् अनुवर्तयन्तु, अनुसन्धानं प्रवर्धयन्तु, नवोन्मेषं जीवनस्य अविभाज्य-अङ्गं कुर्वन्तु च। सा अवदत्—“सत्य-प्रगतेः परिमाणं समाजे सकारात्मक-प्रभाव-सृष्टिः एव।” सतत्-ऊर्जा-प्रणाली-विकासः, सुलभ-प्रौद्योगिकी-निर्माणम्, ग्राम्य-वंचित-समुदायानां कृते समाधान-निर्माणं वा—यत् किमपि कार्यं, तेन असमानतायाः न्यूनीकरणं, जनजीवनस्य उत्कर्षः च साध्यः स्यात्। सा विश्वासं प्रकटितवती यत् एन॰आई॰टी॰-दिल्ली-विद्यार्थिनः स्व-योगदानेन संस्थानं राष्ट्रं च गौरवितं करिष्यन्ति।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता