Enter your Email Address to subscribe to our newsletters

मुंबईनगरम् 19 नवंबरमासः, (हि. स.)। मुंबईनगरवासिनां मानसिकस्वास्थ्यस्य, शारीरिक-तन्दुरुस्तेः तथा पर्यावरणसंरक्षणस्य निमित्तं ३० नवम्बर् २०२५ तमे दिने बान्द्रा-कुर्ला-समुच्चयस्थिते MMRDA-मैदाने ‘राइड् टू एम्पावर् मुम्बई साइकलथॉन् २०२५’ इति आयोजनम् व्यवस्थापितम् अस्ति। ‘साइकलथॉन्’ इत्यस्य प्रतिभागिनां कृते १० किलोमीटर्, २५ किलोमीटर्, ५० किलोमीटर् तथा १०० किलोमीटर् इत्येते विकल्पाः विनियोजिताः। अस्मिन् कार्यक्रमे सर्वे आयुवर्गस्य तथा सर्वजीवनीय-क्षमतायुक्ताः जनाः सहभागी भवेयुः। प्रतिभागिभ्यः सम्पूर्ण-स्वास्थ्य-सहयोगः उपलब्धः भविष्यति।
एतत् आयोजनम् ‘फिट् इन्डिया’ अभियाने अन्तर्गतं लोहा-प्रतिष्ठानेन क्रीडा-प्राधिकरणस्य सहयोगेन आयोजितम्। एषा पहलः आदित्यबिड़ला-शिक्षा-न्यासस्य ‘एम्पावर्’ इति इकायया समर्थिता। चलचित्र-अभिनेता सलमान् खान् अपि ‘साइकलथॉन्’ कार्यक्रमस्य समर्थनं कृत्वा मुंबईवासिनः अग्रे आगन्तुं आह्वानम् अकरोत्। ते अवदन् यत् मुंबईनिवासिनः अस्मिन् पहलि सहभागी भवन्तः स्वस्थजीवनस्य दिशि पदं कुर्वन्तु, समाज-जागरूकतायाः च सन्देशं ददतु। तेन उक्तं यत् प्रत्येकं पदम्, प्रत्येकः प्रयासः परिवर्तनस्य मार्गे महत्त्वपूर्णः भवति। आयोजनस्य प्रमुखपरामर्शदाता कृष्णप्रकाशेन उक्तं यत् साइकिल-चालनं केवलं क्रीडा नास्ति, किन्तु अनुशासनस्य, धैर्यस्य, सामूहिकतायाः च प्रतीकः। कार्यक्रमे मानसिकस्वास्थ्य-जागरूकताक्षेत्रम्, सङ्गीतम्, जुम्बा-व्यायामः, पौष्टिक-नाश्तम्, तथा विशेष-दान-पञ्जीकरणव्यवस्था अपि भविष्यति, यस्य माध्यमेन जनाः मानसिकस्वास्थ्यसेवानां समर्थनाय योगदानं कर्तुं शक्नुयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता