Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्, 19 नवंबरमासः (हि.स.)।बहुचर्चितम् एपस्टीनफाइल्सनामकं विधेयकं अमेरिकीयसंसदस्योः सीनेट प्रतिनिधिसभायाः च उभयोः अनुमोदितं जातम्। तत् अध्यक्षस्य डोनाल्ड ट्रंपस्य समीपं प्रेषितम्। तेन तस्मिन् हस्ताक्षरं कृत्वा न्यायविभागः यौनापराधेषु दोषिणः दिवंगतस्य जेफ्री एपस्टीन इत्यस्य सम्बन्धिनि सञ्चिकाः सार्वजनिकीकरणं कर्तुं शक्नोति। एतत् विधेयकं न्यायविभागं तत्र बाधयति, तथापि विधेयकस्य भाषा अट्टर्नीजेनरल् इत्यस्य विवेकाधिकारं व्यापकं ददाति। अतः सर्वासां सञ्चिकानां प्रकाशनस्य विषये संदेहः अवशिष्टः अस्ति।
सीबीएसवार्तानुसारं सीनेटनिदानेन एतत् विधेयकं स्वीकृतम्। जेफ्री एपस्टीनसम्बन्धिन्यः सञ्चिकाः बुधवासरे औपचारिकरूपेण राष्ट्रपति ट्रंपस्य समीपं प्राप्स्यन्ति। सः पूर्वमेव अस्मिन् विधेयके स्वहस्ताक्षरं कर्तुम् संकेतं दत्तवान् आसीत्। एतत् एपस्टीनफाइल्सपारदर्शिताअधिनियमः इति नाम्ना प्रसिद्धं भविष्यति।
एतत् विधेयकं न्यायविभागं बाधयति यत् अधिनियमस्य प्रवृत्तेः त्रिंशद्दिनानां मध्ये एपस्टीन तस्य च मुख्यसहचरी गिस्लेनमैक्सवेल् सम्बन्धिनि सञ्चिकाः प्रकाशनीया इति। एतत् प्रतिनिधिसभायां 427 विरुद्ध 1 मतैः पारितम्। सीनेटनिदानेन एकमतपूर्वकं अनुमोदितम्।
अमेरिकीयऑनलाइनवार्तामञ्चे एक्सियोस इत्यत्र प्रकाशितवार्तानुसारं सदस्यमण्डपे विद्यमानाः अनेकाः पीडिताः अस्य निर्णयस्य स्वागतं कृतवन्तः।
तथापि सञ्चिकानां प्रकाशने बहूनि अवरोधाः अद्यापि सन्ति। विधेयकस्य भाषा न्यायविभागाय व्यापकं विवेकाधिकारं दत्तवती। तत्र निर्दिष्टम् यत् अट्टर्नीजेनरल् “सक्रियं संघीयअनुसन्धानं अभियोजनं वा संकटं नयेत्” इति कारणेन कस्यापि सूचना अवरोधयितुं संशोधितुं वा अर्हति।
विधेयके अपि निर्दिष्टम् यत् अट्टर्नीजेनरल् तादृशान् अभिलेखान् अवरोधयितुं संशोधितुं वा शक्नोति येषु पीडितानां नामानि चिकित्सासम्बन्धिनि दस्तावेजानि परिचयसूचनाः च सन्ति। बालयौनशोषणसम्बन्धिनि सामग्री अपि सः अप्रकाशनीयं मनुते चेत् तदपि शक्यम्। अस्य पूर्वं न्यायविभागेन संसदं प्रति विस्तृतरूपेण तर्कसंगतं प्रतिवेदनं प्रेषणीयम्।
स्मरणीयम् यत् ट्रंप महोदयः गतसप्ताहे न्यायविभागं प्रति आग्रहं कृतवान् आसीत् यत् एपस्टीनस्य पूर्वराष्ट्रपतिः बिल्क्लिंटनं जेपीमॉर्गनचेज् अधिकारियों अन्यैः च सह सम्बन्धेषु अन्वेषणं क्रियताम् इति। न्यायविभागः अध्यक्षस्य अधीनः अस्ति। अत एव न्यायविभागेन कांग्रेसस्य अनुमतिं विना एपस्टीनअन्वेषणसम्बन्धिनः शताधिकपृष्ठीयाः दस्तावेजाः प्रकाशिताः। तदनन्तरं सर्वासां सञ्चिकानां प्रकाशनस्य मागर्म् उदतिष्ठत्। एपस्टीन ट्रंपयोः मैत्रीसंबन्धस्य प्रकाशने कोलाहलः उत्पन्नः। ट्रंप महोदयः आरोपानां निषेधं कुर्वन् किञ्चन माध्यमसंस्थाः न्यायालयं प्रति अनयत् तथा च सफलतां अपि अलभत।
-------------
हिन्दुस्थान समाचार