ज़ीरो टिलेजद्वारा गोधूमम् उप्त्वा कृषकः वर्धयितुमर्हति उप्तिम् :डा.आशीष रायः
पूर्वी चंपारणम्, 19 नवंबरमासः (हि.स.)। गोधूमस्य वपने शून्यजुतायाः तकनीकीम् अवलम्ब्य कृषकभ्रातरः तदीयविपुलां उत्पत्तिं प्राप्नुयुः इति वचनम् पूर्वीचम्पारणजिलस्य परसौनीस्थानकृषिविज्ञानकेन्द्रे स्थिते फसलसंग्राहालये गेहूंस्य उन्नता नवीया च जातयः कृषक
केवीके परसौनी में फसल संग्रहालय का अवलोकन करते किसान


पूर्वी चंपारणम्, 19 नवंबरमासः (हि.स.)।

गोधूमस्य वपने शून्यजुतायाः तकनीकीम् अवलम्ब्य कृषकभ्रातरः तदीयविपुलां उत्पत्तिं प्राप्नुयुः इति वचनम् पूर्वीचम्पारणजिलस्य परसौनीस्थानकृषिविज्ञानकेन्द्रे स्थिते फसलसंग्राहालये गेहूंस्य उन्नता नवीया च जातयः कृषकान् दर्शयन् मृदाविशेषज्ञः डॉ आशीषराय इत्यनेन उक्तम्।

तेन उच्यते यत् गतदिनेषु निरन्तरं तापमानस्य न्यूनीकरणं दृश्यते। गतमासे जाताया अनियमितवृष्ट्या धानस्य कटनी अपि विलम्बिता येन आलूकस्य सरषपस्य माषस्य च बुवायां विलम्बः अभूत। जलवायुपरिवर्तनजनितैः एतैः क्लेशैः निवारणाय कृषकेभ्यः शून्यजुताया अर्थात् अजुतक्षेत्रबुवायाः विधिं अवलम्बनीया इति उपदिष्टम्।

कृषिवैज्ञानिकैः उन्नतबीजस्य चयनमेव विपुलोत्पादनस्य मुख्यकारणम् इति निर्दिष्टम्। तत्रोक्तं यत् डी बी डब्ल्यू एकसप्तअष्टनन्तरं करणवन्दना इत्याख्यातः प्रभेदः राज्यस्य उत्तरभागेषु विशेषतया पूर्वीचम्पारणप्रदेशे उपयुकतः इति। मृदाविशेषज्ञस्य डॉ आशीषरायस्य मतम् यत् शून्यजुताया अथवा रेखाशः बुवाया विधिना कृषौ गतवर्षे दशभिन्नपञ्चादशांशपर्यन्तं अधिकोत्पादनं लब्धम्। अस्यां विधौ प्रति हेक्टेयरं अष्टसहस्रात् दशसहस्रपर्यन्तं व्ययः न्यूनीभवति। अस्यतिरिक्तं राजेन्द्रगेहूं त्रयः राजेन्द्रगेहूं चतुरः च प्रभेदौ उत्तरबिहारे परिवर्तमानजलवायोः सन्दर्भे उपयुक्तौ इति।

डॉ अंशूगंगवारः कृषि अभियांत्रिकीविशेषज्ञः परसौनीस्थितकृषिविज्ञानकेन्द्रात् अवदत् यत् रबिफसल्याः बुवायां आरब्धा अस्ति। अयोग्यकाले वर्षाभावात् अधिकनिम्नतया जुतायां कठिनता ढेलानां च निर्माणेन क्षेत्रस्य सिद्धौ विलम्बः जातः। अतः गेहूं सरषपं तोरं तोरी च मसोम् च बहुविधप्रकारेण बोपयितुं शक्यते। परम्परागतपद्धतेः विपरीता शून्यजुताया तकनीकस्य अवलम्बनेन न केवलं पञ्चदशाद्विंशतिदिनपर्यन्तं समयरक्षणं भवति अपितु क्षेत्रसिद्धौ व्ययस्य परिहरणं अपि भवति।

शून्यजुताया तकनीकया गेहूं सरषपं मसोम् च बोपयितुं धानस्य कटनीनन्तरमेव शून्यजुतसहखादबीजप्रक्षेपकयन्त्रस्य उपयोगः कार्यः। अस्मिन् यन्त्रे पूर्वफसलावशेषान् न निष्कास्य बीजानि खादं च एकत्र बोप्यते। अस्यां विधौ भूमेः जुतिः न क्रियते। शून्यजुतसहफर्टिसीडड्रिलनामकं यन्त्रं यथायोग्यगम्भीरतायां बीजानि स्थापयति। यन्त्रस्य घूमनशीलैः दन्तैः भूमौ छिद्रनिर्माणं कृत्वा बीजं खादं च एकत्र स्थापयन् पाटम् अपि एकवारमेव स्थापयति एवं त्रयोऽपि कर्मसु एकस्मिन्नेव काले सम्पन्नानि भवन्ति।

वैज्ञानिकैः उक्तं यत् शून्यजुताया तकनीकया मृत्तिकायाः संरचना उर्वरता च वर्धते नमी दीर्घकालं तिष्ठति जलस्य श्रमस्य इन्धनस्य च बचतिः भवति परालीदहनस्य आवश्यकता नास्ति तेन पर्यावरणदूषणस्य अपि ह्रासः भवति। फसलावशेषाः मृत्तिकायतले आवरणरूपेण कार्यं कुर्वन्ति। अस्य प्रयोगे उत्पादनव्ययः न्यूनीभवति समयस्य रक्षणं भवति उत्पत्तौ च वृद्धि दृश्यते। एवमेव ग्रीनहाउसवायुनिस्सरणे ह्रासः मृत्तिकास्वास्थ्यस्य च सुधारः इत्यतः एषा तकनीक सतत्कृषेः अत्यन्तं हितकरी मन्यते।

---------------

हिन्दुस्थान समाचार