कृषकहितं शासनस्य परमं प्राथमिकं लक्ष्यं अस्ति - शिवराजसिंहचौहानः
-धमतरी मध्ये पीएम कृषक सम्मान निधेः एकविंशति: देयांशः वितरितः। धमतरी, 19 नवंबरमासः (हि.स.)। प्रधानमंत्री कृषक सम्मान निधेः एकविंशति: किस्त लाभं बुधवासरे धमतरी जिले कृषकेभ्यः अपि प्रदत्तम्। अस्मिन अवसरि एकलव्यक्रीडाङ्गणे आयोज्य भव्यकार्यक्रमे केन्द
कार्यक्रम में मुख्य अतिथि शिवराज सिंह का सम्मान करते हुए मंत्रीगण।


कार्यक्रम में उपस्थित धमतरी की जनता।


कार्यक्रम में उपस्थित राज्य के विशिष्टअतिथि गण।


-धमतरी मध्ये पीएम कृषक सम्मान निधेः एकविंशति: देयांशः वितरितः।

धमतरी, 19 नवंबरमासः (हि.स.)। प्रधानमंत्री कृषक सम्मान निधेः एकविंशति: किस्त लाभं बुधवासरे धमतरी जिले कृषकेभ्यः अपि प्रदत्तम्। अस्मिन अवसरि एकलव्यक्रीडाङ्गणे आयोज्य भव्यकार्यक्रमे केन्द्रीयकृषि, ग्रामविकास च कृषककल्याणमन्त्री शिवराजसिंहचौहानः मुख्यातिथि रूपेण उपस्थितः अभवत्। अस्मिन समये सः कृषकेभ्यः हितकरं बहु महत्वपूर्ण घोषणाः अपि कृतवान्।

स्वसंबोधनकाले केन्द्रीयकृषिमन्त्रिणा उक्तम् – “कृषकहितंसर्वकारस्य सर्व सर्वोच्चप्राथमिकता अस्ति।” सः अवदत् यत् केन्द्रीयराज्यः खाद्यसुरक्षा, उचितउपजमूल्यं, निशुल्कं राशनं च पोषणआहारं सुनिश्चितुं षडसूत्रीयकार्यक्रमे अकरोत्। कृषिमन्त्री चौहानः कृषकेभ्यः धानसहित च चन, उड़द्, मसूर् च कृष्यताम् उपदेष्टुम् आह्वानं कृतवान्। सः अवदत् यत् सरकार एतेषां समस्तफस्लानां पूर्णखरीदं करिष्यति। कृषकेभ्यः पीएमफसलबीमायोजनस्य लाभं गृहाणाय अपि अपील् कृतम् यतः प्राकृतिकआपत्तिषु पूर्णमूल्यं प्राप्तं भवेत्।

कांग्रेसपक्षे आरोपं दत्तवान् – “पूर्वे केन्द्रात् प्रेषिते एका रूप्येः केवलम् १५ पैसा जनानां समीपं प्राप्यते स्म,” किन्तु अद्य सरकारे सम्पूर्णराशिः प्रत्यक्षं खातेषु स्थानान्तरितः। सः आरोपं च कृत्वा उक्तवान् – “यत्र-यत्र कांग्रेस गच्छति, तत्र पार्टी दुर्बलिता अनुभवति।” तथा च अवदत् – “देश धर्मशाला नास्ति यत्र कश्चित् आकर बसतु।” कांग्रेसपक्षे बाह्यजनानां संरक्षणम् दत्तुम् आरोपितम्।

शिवराजसिंहचौहानः अवदत् – “मध्यकपञ्चवर्षाणि त्यक्त्वा, छत्तीसगढः विकसितराज्यानां वर्गेSवतीकृतः।” पूर्वसरकारे भ्रष्टाचारं च प्रतिशोधनीतिं च आरोपितवान्। अपि च अवदत् – केन्द्रसरकार छत्तीसगढे समस्तपात्रकुटुम्बेभ्यः पक्का गृहाणि प्रदातुं प्रतिबद्धा अस्ति, अधुना १९ लक्षगृहाणि निर्माणाधीनानि सन्ति। सः आह्वानं अपि कृतवान् – राज्ये नक्सलवादः प्रायः समाप्तः, नक्सलप्रभावितेषु क्षेत्रेषु अपि प्रायः १५,००० गृहाणि निर्मीयन्ते। अतिरिक्तं मंचात् उद्घोषितवान् – ७८० ग्रामाणां संयोजनार्थं २,२२५ कोटिरुप्यकाणि स्वीकृतानि, विकासकार्ये निधेः अभावः न भविष्यति। कार्यक्रमे छत्तीसगढस्य मुख्यमंत्री विष्णुदेवसायः, केन्द्रीयराज्यमन्त्री तोखनसाहू, विधानसभाध्यक्ष डॉ.रमनसिंहः, उपमुख्यमन्त्री विजयशर्मा, प्रदेशाध्यक्ष अरुणसावः च राज्यसर्वकारस्य अनेकमन्त्रिणः, सांसदाः, विधायकाः च जनप्रतिनिधयः उपस्थिताः।

----------

हिन्दुस्थान समाचार / अंशु गुप्ता