Enter your Email Address to subscribe to our newsletters



-धमतरी मध्ये पीएम कृषक सम्मान निधेः एकविंशति: देयांशः वितरितः।
धमतरी, 19 नवंबरमासः (हि.स.)। प्रधानमंत्री कृषक सम्मान निधेः एकविंशति: किस्त लाभं बुधवासरे धमतरी जिले कृषकेभ्यः अपि प्रदत्तम्। अस्मिन अवसरि एकलव्यक्रीडाङ्गणे आयोज्य भव्यकार्यक्रमे केन्द्रीयकृषि, ग्रामविकास च कृषककल्याणमन्त्री शिवराजसिंहचौहानः मुख्यातिथि रूपेण उपस्थितः अभवत्। अस्मिन समये सः कृषकेभ्यः हितकरं बहु महत्वपूर्ण घोषणाः अपि कृतवान्।
स्वसंबोधनकाले केन्द्रीयकृषिमन्त्रिणा उक्तम् – “कृषकहितंसर्वकारस्य सर्व सर्वोच्चप्राथमिकता अस्ति।” सः अवदत् यत् केन्द्रीयराज्यः खाद्यसुरक्षा, उचितउपजमूल्यं, निशुल्कं राशनं च पोषणआहारं सुनिश्चितुं षडसूत्रीयकार्यक्रमे अकरोत्। कृषिमन्त्री चौहानः कृषकेभ्यः धानसहित च चन, उड़द्, मसूर् च कृष्यताम् उपदेष्टुम् आह्वानं कृतवान्। सः अवदत् यत् सरकार एतेषां समस्तफस्लानां पूर्णखरीदं करिष्यति। कृषकेभ्यः पीएमफसलबीमायोजनस्य लाभं गृहाणाय अपि अपील् कृतम् यतः प्राकृतिकआपत्तिषु पूर्णमूल्यं प्राप्तं भवेत्।
कांग्रेसपक्षे आरोपं दत्तवान् – “पूर्वे केन्द्रात् प्रेषिते एका रूप्येः केवलम् १५ पैसा जनानां समीपं प्राप्यते स्म,” किन्तु अद्य सरकारे सम्पूर्णराशिः प्रत्यक्षं खातेषु स्थानान्तरितः। सः आरोपं च कृत्वा उक्तवान् – “यत्र-यत्र कांग्रेस गच्छति, तत्र पार्टी दुर्बलिता अनुभवति।” तथा च अवदत् – “देश धर्मशाला नास्ति यत्र कश्चित् आकर बसतु।” कांग्रेसपक्षे बाह्यजनानां संरक्षणम् दत्तुम् आरोपितम्।
शिवराजसिंहचौहानः अवदत् – “मध्यकपञ्चवर्षाणि त्यक्त्वा, छत्तीसगढः विकसितराज्यानां वर्गेSवतीकृतः।” पूर्वसरकारे भ्रष्टाचारं च प्रतिशोधनीतिं च आरोपितवान्। अपि च अवदत् – केन्द्रसरकार छत्तीसगढे समस्तपात्रकुटुम्बेभ्यः पक्का गृहाणि प्रदातुं प्रतिबद्धा अस्ति, अधुना १९ लक्षगृहाणि निर्माणाधीनानि सन्ति। सः आह्वानं अपि कृतवान् – राज्ये नक्सलवादः प्रायः समाप्तः, नक्सलप्रभावितेषु क्षेत्रेषु अपि प्रायः १५,००० गृहाणि निर्मीयन्ते। अतिरिक्तं मंचात् उद्घोषितवान् – ७८० ग्रामाणां संयोजनार्थं २,२२५ कोटिरुप्यकाणि स्वीकृतानि, विकासकार्ये निधेः अभावः न भविष्यति। कार्यक्रमे छत्तीसगढस्य मुख्यमंत्री विष्णुदेवसायः, केन्द्रीयराज्यमन्त्री तोखनसाहू, विधानसभाध्यक्ष डॉ.रमनसिंहः, उपमुख्यमन्त्री विजयशर्मा, प्रदेशाध्यक्ष अरुणसावः च राज्यसर्वकारस्य अनेकमन्त्रिणः, सांसदाः, विधायकाः च जनप्रतिनिधयः उपस्थिताः।
----------
हिन्दुस्थान समाचार / अंशु गुप्ता